________________
प्रशमरतिप्रकरणम्
ग्रहणोद्ग्राहणनवकृतिविचारणार्थावधारणाद्येषु । बुद्ध्यङ्गविधिविकल्पेष्वनन्तपर्यायवृद्धेषु ॥११॥
एवं लाभः परप्रसादात्मकः । लब्धमपि तदन्नादि किञ्चिदेवोपभोगान्तरं साधयति, न पुनराजीवितावधेस्तृप्ति करोति । एवं वस्त्रादेरप्यनित्यत्वात् किञ्चिदुपयोगयोग्यत्वम् । एवंविधेन लाभेन यतिवृषा यतिप्रधानभूताः विपुलेन विस्तीर्णेन बहुना, बहुना न मनागपि मदमुद्वहन्ति ॥१०॥
(९१) टीका-ग्रहणोद्ग्राहणेत्यादि । अपूर्वसूत्रार्थयोर्ग्रहणसमर्था' बुद्धिः, गृहीतं सूत्रमर्थो वा उद्ग्राह्योऽन्यस्मै प्रतिपाद्य: सुबुद्धिविशेषेण । नवकृतिरिति नवमभिनवं स्वयमेव प्रकरणाध्यायोपनिबन्धनादि करोति । विचारणा नाम सूक्ष्मेषु पदार्थेष्वात्मकर्मबन्धमोक्षादिषु
भवति साधून् प्रति यदुत मुक्तिसाधका एते तत एतेभ्यो दत्तं बहुफलं भवतीति । तथा किञ्चिदुपयोगयोग्येन-स्तोककालमुपयोगसाधकेन, न पुनराजीवितान्तं, विपुलेनापि-विस्तीर्णेनापि यतिवृषाः-साधुप्रधानाः लाभेन मदं न गच्छन्ति ॥१०॥
(९१-९२) (वि०) बुद्धिमदत्यागमाह-ग्रहणोद्ग्राहणेति । पूर्वेति । कथं-केन प्रकारेण यान्ति । के ?-साम्प्रतपुरुषाः । कम् ?-मदम् । कया ?-स्वबुद्ध्या । किं कृत्वा ?श्रुत्वा । किं तत् ?-विज्ञानातिशयस्य सागरानन्त्यम् । केषाम् ?-पूर्वपुरुषसिंहानाम् । केषु विषयेषु-बुद्ध्यङ्गविधिविकल्पेषु, किंविधेषु ?-अनन्तपर्यायवृद्धेष्विति क्रियाकारकघटना । तत्र ग्रहणम्-उपाध्यायादिभिरुक्तस्य सूत्रादेरुपादानम् उद्ग्राहणं-प्रमाणोपन्यसनं, नवकृतिःनूतनकाव्यकरणं, विचारणं-जीवादिपदार्थविषयम्, अर्थावधारणम्-अभिधेयनिर्णयस्ततो ग्रहणादिपञ्चपदानां द्वन्द्वः । तानि आदीनि येषां विधिविकल्पानां ते तथा तेषु, बुद्धीनां पूर्वोक्तस्वरूपाणाम् चतसृणाम् अङ्गानि-शरीराणि
'सुस्सूसइ पडिपुच्छइ सुणेइ गिण्हेइ ईहए वावि । तत्तो अपोहए वा धारेइ करेइ वा सव्वं ॥' (सुश्रूषति प्रतिपृच्छति शृणोति गृह्णाति ईहते वापि । ततोऽपोहते वा धारयति करोति वा सर्वम् ॥)
(९१) (अव०) ग्रहणं-बहूनामपि पृथक् पृथग्वदतामपि पृथक् पृथक् शब्दोपलब्धिः , उद्ग्राहणं संस्कृतगद्यपद्यशब्दार्थाभिधानं, 'बुद्ध्यङ्गं प्रज्ञा शरीरं तस्य विधयः तेषां विचारा विकल्पास्तेषु च, बुद्धेरङ्गानि शुश्रूषादीनि तेषां विधिविधानम् आगमन प्रतिपादनं तस्य विधेर्विकल्पास्तेषु