________________
12
स्वरूपस्योद्घाटनमेवोपदिशन्ति ततोऽहिंसैव जिनाज्ञासारः । धर्मस्य परमलक्ष्यीभूता मुक्तिः स्वरूपप्राकट्येनैव साध्येति तद्रूपाऽहिंसैव परमो धर्म इति ।
अस्य अहिंसाया यत्किमपि रूपं भवेत् , परं तदुद्भवस्थानं स्वस्याऽन्यसत्त्वैः सह वास्तविकसमानतायाः संवेदनमेव । यतो यावद् विचारस्तरे सर्वभूतेष्वात्मौपम्यं नाऽवतरेत् तावदाचारेऽहिंसायाः प्रतिष्ठा नैव भवेत् । किमधिकेन ? आगमेष्वप्यहिंसाया व्याख्यानरूपेण स्वस्थसकलव्यवहारेषु परैः सहाऽऽत्मसाम्यविचारस्याऽवतारणमेव दर्शितम् । सत्यमेवैतद्, यत आत्मनि यावान् स्नेहस्तावान् परेष्वपि भवति चेत् कथमस्मद्धस्ताभ्यां परदुरवस्थापादनं सम्भवेदिति ।
इदमात्मसाम्यभावनाप्राधान्यं न केवलं जैनानामाचारपरिधावेव सीमितमपि तु जैनदर्शनचिन्तनेऽप्यस्य प्रसारः । जैनानां दृढं मन्तव्यं यत् सर्वेऽप्यात्मानः सर्वगुणैः समाना एव । यत् पुनदृश्यमानं वैचित्र्यं तद् गुणावृत्यनावृतिरूपवैषम्येन जनितं, तत् पुनः कर्ममूलकं न तु सहजम् । सहजस्त्वात्मिकविकाससम्पादनाधिकारः सिद्धीभवनाधिकार ईश्वरत्वप्राप्त्यधिकारश्च । नीचातिनीचयोनिं गतोऽपि क्षुद्रातिक्षुद्रावस्थापतितोऽपि च जीवः प्रबलपुरुषार्थेन बन्धनग्रस्ततां विच्छिद्य मुक्ततामधिगन्तुं समर्थ एवेति सघोषमुश्रुष्यते जैनैः ।
यद्यपि केचन जीवाः शास्त्रे 'अभव्य(=मोक्षार्थमयोग्य)' रूपेण परिगणिताः । तथापि तत् परिगणनं नाऽऽत्मौपम्यबाधकतिरस्कारजमपि तु योग्यताभेदसूचकम् । अनादिसंसिद्धोऽयमभव्यभव्ययोर्जीवाकाशयोरिव स्वभावकृतो भेदः । आत्मनः कस्यचित् तादृश्येव 'भवितव्यता'विशेषरूपा नियतिर्भवति यया खलीकृतः स मोक्षार्थं नैवोत्सहते । सत्यनुत्साहे कथं मोक्षोपायवार्ताऽपि ? एवं मोक्षार्थं कदाचिदप्युद्यमी न भविष्यतीति सोऽभव्य उच्यते ।
‘एवं सति “अहं मुक्तिगमनार्हः स्यामुत ने"ति संशयितमानसस्य तदुपाये उत्साहो न स्याद् इति केचनाऽऽक्षिपन्ति । परं न तद्युक्तं-तच्छङ्काया एव तन्निश्चयहेतुत्वात्, आत्मनि भव्यत्वशङ्काया भव्यत्वसत्ताया व्याप्यत्वात् । आत्मन्यणीयस्याऽपि शमादिसम्पत्त्या तन्निश्चयसम्भवाच्च । मोक्षोद्यमात् पूर्वमपि स्वभावतो दर्शनान्तरप्रणीतपूर्वसेवाद्याचरणेन वा मनाक्शमादिसम्पत्तिः सुसम्भवैव ।
क्रमशः सर्वभव्यानां मुक्तिगमने संसारो भव्यशून्यो भविष्यतीत्यापत्तिर्भव्यराशेरनन्तत्वस्वीकारेण न सम्भवति । प्रतिक्षणं कालस्य हानौ सत्यामपि संसारः कदापि कालशून्यो न भविष्यतीत्यायुदाहरणान्यत्र द्रष्टव्यानि । यदाकदाचिदपि मुक्तजीवराशिर्भव्यजीवराशेरनन्तभागमात्र एव भवति । इदमेवाऽनेनाऽपि सिद्धं भवति यत् केचन जीवा भव्यत्वे
१. नवतत्त्व०-६०