SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ मन:स्थिरीकरणप्रकरणम् तिरिक्खजोणियाउयस्स जहन्नेणं अंतोमुहत्तं उक्कोसेणं पुव्वकोडिं चउहिं वासेहिं अहियं बंधंति। एवं मणुयाउयस्स वि। (प्रज्ञापना पद २३.२, सू.१७१९) तेइंदियदंडके (त्रीन्द्रियदण्डके)। तिरिक्खजोणियाउयस्स जहन्नेणं अन्तोमुहत्तं उक्कोसेणं पुव्वकोडिसोलसहिं राइदिएहिं रातिंदितिभागेण य अहियं बंधंति। एवं मणुस्साउयस्स वि। (प्रज्ञापना पद २३.२, सू.१७२३) चरिंदियदंडके (चतुरिन्द्रियदण्डके)। तिरिक्खजोणियाउयस्स कम्मस्स जहन्नेणं अंतोमुहत्तं उक्कोसेणं पुव्वकोडिं दोहिं मासेहिं अहियं। एवं मणुस्साउयस्स वि। (प्रज्ञापना पद २३.२, सू.१७२६) असङ्क्षिपञ्चेदि(द्रि)यदण्डके नेरयाउयस्स जहन्नेणं दसवाससहस्साइं अंतोमुहत्तं अब्भियाइं उक्कोसेणं पलिओवमस्स असंखेज्जइभागं पुव्वकोडितिभागहियं बंधंति। एवं तिरिक्खजोणियाउयस्स वि। नवरं जहन्नेणं अंतोमुहत्तं । एवं मणुयाउयस्स वि। देवाउयस्स जहा नेरइयाउयस्स। (प्रज्ञापना पद २३.२, सू.१७३०) सज्ञिपञ्चेन्द्रियदण्डके। चउण्ह वि आउयाणं जा ओहिया ट्ठिइ भणिया तं बंधंति। (प्रज्ञापना पद २३.२, सू.१७३८) सा च ओघस्थितिरेवम् नेरइयाउयस्स णं पुच्छा गोयमा ! जहण्णेणं दसवाससहस्साई अंतोमुत्तमब्भहियाई उक्कोसेणं तेत्तीसं सागरोवमाइं पुव्वकोडित्तिब्भागमब्भहियाई। तिरिक्खजोणियाइं तिरिक्खजोणियाउयस्स पुच्छा गोयमा ! जहण्णेणं अंतोमुहत्तं उक्कोसेणं तिन्निपलितोवमाई पुव्वकोडित्तिब्भागमब्भहियाई। एवं मणुयाउयस्स वि देवाउयाउयस्स नेरइयाउयस्स ठिई। (प्रज्ञापना पद २३.२, सू.१७०१) इत्येवं दण्डकसप्तकेऽपि आयुर्बन्धोऽबाधोदयकालद्वयात्मकः एवोक्तः।।९५।। इत्येवं प्रज्ञापनानुसारेण पूर्वभवसम्बन्धिनं अबाधाकालं भविष्यद्भवसम्बन्धिनं आयुरुदयकालं च सम्पिण्ड्य तत एतद्द्वयात्मकः परभवायुर्बन्ध उक्तः। अथ मुग्धमत्यपेक्षया अपरशास्त्रानुसारेण अबाधां विमुच्य केवलमेवागामिभवसत्कम् आय:पगलानुभवरूपम् उदयकालमाशु (श्रित्य त्रयोदशस्वपि पदेषु जघन्यमुत्कृष्टं चायूर्बन्धं गाथाद्वयेनाह [मूल] अह उदयमित्तविक्खं, भन्नय अंतमुह कुणहि तेरा वि । लहु परभवाओ अह गुरु, इगविगला पुव्वकोडिं तु ।।१६।। पल्लस्स [उ] अस्संखं, असन्नितिरियाउ सन्नितिरिमणुया । तेतिसयरे निरसुर, पुव्वकोडिं तु बंधंति ।।९७।। व्याख्या] गाथाद्वयमपि व्यक्तम्। नवरं तेरा वि त्ति। त्रयोदशविधा अपि पृथ्वीजलादिजन्तवः ।।९६।।९७।।
SR No.009261
Book TitleMan Sthirikaran Prakaranam
Original Sutra AuthorN/A
AuthorVairagyarativijay, Rupendrakumar Pagariya
PublisherShrutbhuvan Sansodhan Kendra
Publication Year2015
Total Pages207
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy