________________
प्रतिक्रमण-आवश्यक ]
[७३ (१२) अतिथिसंविभागवतनुं स्वरूप
विधिना दातृगुणवता द्रव्यविशेषस्य जातरूपाय ।
खपरानुग्रहहेतोः कर्तव्योऽवश्यमतिथये भागः ॥१६७॥
अर्थ :-दाताना गुण धरावनार गृहस्थे निग्रंथ अतिथिने (निग्रंथ मुनिने) पोताना अने परना उपकारना हेतुथी देवा लायक वस्तु विधिपूर्वक देवी ओ अवश्य कर्तव्य छे.
___ पाठ १०मो
संलेखनानुं स्वरूप 'मरणान्तेऽवश्यमहं विधिना सल्लेखनां करिष्यामि । इति भावनापरिणतोऽनागतमपि पालयेदिदं शीलम् ॥१७६॥ मरणेऽवश्यं भाविनि कषायसंल्लेखनातनूकरणमात्रे । रागादिमन्तरेण व्याप्रियमाणस्य नात्मघातोऽस्ति ॥१७७॥
अर्थ :-मरणकाळे हुं अवश्य विधिपूर्वक समाधिमरण करीश ओवा प्रकारनी भावनारूप परिणति करीने मरणकाळ प्राप्त थया पहेलां ज संलेखना व्रत प्राप्त करवू जोईओ.
मरण तो अवश्य थवानुं ज होवाथी कषायने सम्यक् प्रकारे पातळा पाडवाना व्यापारमा प्रवर्तमान पुरुषने रागादि भावोना असद्भावने लीधे आत्मघात नथी.
पाठ ११मो
मिथ्यात्वनुं स्वरूप . प्रश्न :--मिथ्यात्व कोने कहे छे ? १. पुरुषार्थसिद्धि-उपायमांथी २. श्री जैनसिद्धांतप्रवेशिकाना आधारे