SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ અંધતાથી આથડતા એવા તે આત્માઓ ઉન્માર્ગે ચાલે એમાં ખરેખર તેઓનો કશોજ અપરાધ નથી એટલે કે-એવી જાતિનો અપરાધ થઇ જવો એ તે આત્માઓ માટે તદ્દન સ્વાભાવિકજ છે. ઉપકારીઓના આ કથનથી સ્પષ્ટપણે સમજી શકાય તેવું છે કે-ભાવઅંધતાનું પરિણામ ઘણુંજ ભયંકર છે. આ સંસારની શાશ્વત સ્થિતિ પણ ભાવઅંધતામાં ફસાયેલા આત્માઓનેજ આભારી છે; કારણ કે-એ ભાવઅંધતામાં ફસેલા આત્માઓજ નરકાદિ ગતિઓને ભરી રાખે છે અને મિથ્યાત્વાદિરૂપ ભાવ અંધકારમાં અથડાયા કરે છે. ભાવઅંધતાના પ્રતાપે ભાવઅંધકારમાં આથડી રહેલા આત્માઓની દશા કેવા પ્રકારની થાય છે એનું પ્રતિપાદન કરતાં પરમોપકારી શ્રી સિદ્ઘર્ષિગણિવર, શ્રી ઉપમિતિભવ પ્રપંચકથામાં ફરમાવે છે કે " न जानीते कार्याकार्यविचारं न लक्षयति भक्ष्याभक्ष्यविशेषं न कलयति पेयापेयस्वरुपं नावबुध्यते हेयोपादेयविभागं नावगच्छति स्वपरयोर्गुणदोषनिमित्त मपीति, ततोsसौ कुतर्क श्रान्तचितश्विन्तयति - नास्ति परलोको न विद्यते कुशलाकुशलकर्म्मणां फलं न संभवति खल्वयमात्मा नोपपद्यते सर्वज्ञः न घटते तदुपदिष्टो मोक्षमार्ग इति, ततोडसाव तत्त्वाभिनिविष्ट चित्तोहिनस्ति प्राणिनो भाषतेडलीक मादत्ते परधनं रमते मैथुने परदारेषु वा गृहणाति परिग्रहं न करोति नेच्छापरिमाणं भक्षयति मांसामास्वादयति मद्यं न गृहणाति सदुपदेशं प्रकाशयति कुमार्ग निन्दति वन्दनीयान् वन्दतेडवन्दनीयान् गच्छति स्वपरयोर्गुणदोषनिमित्तमिति वदति परावर्णवादमाचरति समस्तपातकानीति । ततो वध्नाति निबिडं भूरिकर्मजालं पतत्येप जीवो नरकेषु, तत्र च पतितः पच्यते कुम्भीपाकेन विपाटयते क्रकचपाटनेन आरोहाते वज्रकणकाकुलासु शाल्मलीपु पाप्यते सन्दंशकै मुख विवृत्य कलकलायमानं तप्तं त्रपु भक्ष्यन्ते निजमांसानि भृज्जयन्तेइत्यन्तसन्तप्तभ्राष्ट्रेषु तीर्यते पूयवसारुधिरक्लेद मूत्रान्त्रकलुषां वैतरणी छिद्यते इसिपत्रवनेषु स्वपापभरप्रेरितैः परमाधार्मिकसुरैरिति, तथा समस्तपुदगल राशिभक्षणेsपि नोपशाम्पति बुभुक्षा निःशेषजलधिपानेsपि नापगच्छति तर्पः, अभिभूयते शीतवेदनया कदर्यंत तापातिरेकेण, तथादीरयन्ति च तदन्यनारका नानाकाराणि दुःखानि, ततश्वायं जीवो गाढतापानुगतो हामातर्हा नाथास्त्रायध्वं त्रायध्वमिति विक्लवमाक्रोशति, नचास्य तत्र गात्रत्रायकः कश्चिदिवद्यते; कथचिदुत्तिर्णोsपि नरकाद्विवाध्यते तिर्यक्षु वर्तमानः, कथम् ? वाह्यते भारं कुटयते लकुटादिभिः छिद्यन्तेडस्य कर्णपुच्छादयः खाद्यते कृभिजालैः सहते वुमुक्षां म्रियते पिपासया तुद्यते नानाकारयाननाभिरिति, ततः कथचिद वाप्तमनुष्यभावोडप्येप जीवः पीड़यत एव दुःखैः, कथम् ? तदुच्यतेक्लेशयन्त्य नन्तरोगव्राताः जर्जरयन्ति जराविकारा: दोदुयन्ते दुर्जनाः विह्वलयन्तीष्ट वियोगाः परिवेदयन्त्यनिष्ट संप्रयोगाः विसंस्थूलयन्ति धनहरणानि आकुलयन्ति स्वजनमरणानि विह्वलयन्ति नानाडध्य सनानीति, तथा कथचिल्लब्धविबुध जन्माप्येप जीवो ग्रस्यत एव नानावेदनाभिः, तथाहिआज्ञाप्यते विवश: शक्रादिभिः खिद्यते परोत्कर्पदर्शनेन जीर्यते प्राग्भवकृ तप्रमाद स्मरणेनदन्द हयतेडस्वाधीनामरसुन्दरी प्रार्थनेन शल्यते Page 220 of 234
SR No.009178
Book TitleJeev Vichar
Original Sutra AuthorN/A
AuthorNarvahanvijay
PublisherNarvahanvijay
Publication Year
Total Pages234
LanguageGujarati
ClassificationBook_Gujarati
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy