________________
१८९
पञ्चमो भवः श्रुत्वा स्मित्वा च सोऽवादीन्नास्ति स्नेहस्य दुष्करम् । अयं हि मूलमाध्यातिनिविवेकत्वभूरुहाम् ॥३१९॥ स्नेहमोहमहो हित्वा बोधदीपेन पश्य तत् । कर्माधीनाङ्गिनामेका क्व गतिः क्व च संगतिः ॥३२०।। सर्वकामप्रदं तीर्थं नान्यदस्ति जगत्त्रये । श्रीसर्वज्ञसमादिष्टं विना धर्म चतुर्विधम् ॥३२१।। संरभ्भेण तदेतेन कृतं किं तु निवेदय । कथं कदा वियोगस्ते जायया समजायत ॥३२२।। अथाऽजगरवृत्तान्तमहं तस्मै महात्मने । त्रिदिन्याः परतः पंक्तियोजनान्ते न्यवेदयम् ॥३२३|| स प्रोचेऽलं विषादेन तर्हि जीवति ते प्रिया । मयोचे कथमित्याह खेचरः शृणु बान्धव ! ॥३२४॥ चक्रसेनाऽभिधानोऽस्ति विद्याधरधराधिपः । तेन चाप्रतिचकायाः समाराध्यत साधनः ॥३२५।। पूर्वसेवा कृता चास्यास्तेन द्वादशमासिकी । अधुनोत्तरसेवायां सप्तलक्षी जपत्यसौ ॥३२६।। तद्विधिश्चाष्टचत्वारिंशद्योजनभुवोऽन्तरे । क्षेत्रशुद्धि विधायात्र सप्ताहोरात्रमङ्गिनाम् ॥३२७।। रक्षणं च समादिश्य राज्यं न्यस्य च मन्त्रिषु । पौषधस्थैरिव स्थेयं मलयाद्रिगुहान्तरे ॥३२८।। युग्मम् मन्त्रजापं च तस्याऽद्य कुर्वतः साप्तलाक्षिकम् । सप्ताऽहोरात्रमापूर्ण सहाऽस्माकं मनोरथैः ॥३२९।।
समरादित्यसंक्षेपः इयन्मात्रे ततः क्षेत्रे वेद्मि ते न मृता प्रिया । यतो विद्याधराः स्वामिकार्येऽभूवन्कृतोद्यमाः ॥३३०|| अचिन्तयमहं युक्तियुक्तमस्य वचः खलु । तत्प्रावृतपटस्यैवोद्गिरणं कथमन्यथा ॥३३१।। कथं वा ग्रस्तसत्त्वस्य तस्याहे: कुण्डलकिया । इति ध्यात्वा मया प्रोचे मुदितेन स खेचरः ॥३३२।। युग्मम् महापुरुष ! यद्येवं तत्ते भवतु मङ्गलम् । भवताऽऽश्वासितो मृत्योनिवृत्तोऽस्मि सुहत्तमः ॥३३३।। तत्तिष्ठ त्वमिहैवाऽहं याम्यन्वेष्टुं पुनः प्रियाम् । खेचरोऽभिदधे मा गा विधास्ये सर्वमप्यहम् ॥३३४।। मयाथ वचनं तस्य तथेति प्रत्यपद्यत । सह मच्चित्ततापेन तपनोऽस्तमितस्तदा ॥३३५।। अर्धरात्रे ततोऽमानप्रोच्यमानजयध्वनिः । विद्याधरविमानः खे द्योतमानः समागमत् ॥३३६।। ससंभ्रममथोत्थाय स मां विद्याधरोऽवदत् । स्वामिनोऽत्यद्भुतामृद्धि सिद्धविद्यस्य पश्य भोः ॥३३७|| पश्यतोरावयोश्चकसेनविद्याधरेशितुः । सैन्यं बहु वहव्योममार्गेणाऽऽगाद्यथेप्सितम् ॥३३८॥ विभाते स समादाय मां निर्वृतिकरे तटे । गत्वा विद्याधरोऽनंसीच्चक्रसेनं निजेश्वरम् ॥३३९।। स स्वस्मै स्वामिने विश्वं मवृत्तान्तं न्यवेदयत् । विद्याधराधिराजस्तं श्रुत्वा मामिदमभ्यधात् ॥३४०।। महापुरुष मा भूस्त्वं मनागपि हि दुर्मनाः । अद्य सम्पादयिष्यामि नियतं दयितां तव ॥३४१।।
१. विधायाथ ख ग घ । २. साप्तलक्षिकं ख ग घ, सप्तलक्षिकं च ।