SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ पञ्चमो भवः पृष्ठश्च तव वृतान्तं दिव्यज्ञानी मुनिर्मया । श्वेतवीशसुतालोकादिकं सर्वं न्यवेदयत् ॥ २२४ ॥ मा संतप ततो वत्से जीवत्येव तव प्रियः । तेन दीर्घायुषा भावी भूयोऽपि तव संगमः ॥ २२५ ॥ श्रुत्वेति तुष्टा संकल्पादुत्तार्याऽऽभरणं ददौ । लज्जिताऽथ यया प्रोक्तमीदृग्दानोचिताऽसि यत् ॥२२६॥ व्रताग्रहेण तदलमिति मद्वचनादियम् । तुष्टा जगाद युष्माकमादेशो मेऽस्तु मूर्धनि ॥ २२७॥ अथ तापसकन्यार्हवेषेणैषा चिरं स्थिता । ययौ कुलपतिस्तीर्थं प्रणन्तुं सिद्धपर्वतम् ॥२२८॥ इतः कतिपयातीतदिनेभ्यः परतो वने । समित्कुशकृते गत्वाऽगता स्विन्ना सबाष्पदृक् ॥२२९॥ पृष्टा च किमिदं वत्से बन्धूनां स्मृतमाह सा । मयोचे भगवानेतु स त्वां नेष्यति बन्धुषु ॥ २३० ॥ तदेतत्प्रतिश्रुत्याऽस्थात्पञ्चषाणि दिनानि सा । देवातिथ्यक्रियाऽमन्दादरा स्मारविकारयुक् ॥२३१॥ मरालं बारलायुक्तं चूतं नागलताश्रितम् । सबाष्पं वीक्ष्य निश्वस्याऽन्येद्युरेषा श्रमाऽऽद्ययौ ॥ २३२॥ तस्याः पृष्ठे गता गुप्तमहं सा त्वकरण्डका । पुष्पोच्चयावनौ याता वीक्षामास दिशोऽखिलाः ॥२३३॥ ततोऽध्यायि मया किं नु पश्यत्येषा गता तु सा । अशोकवीथिकारम्भावनं तत्र रुरोद च ॥ २३४॥ विललापेति हा तत्रभवत्यो वनदेवताः । स्थानं तदेतद्यत्राऽऽर्यपुत्रो ऽभ्यागात्कुतश्चन ॥ २३५॥ १८१ १८२ समरादित्यसंक्षेपः तापसीति धिया तेन विनीतेन नताऽस्मि च । उक्ता च मृदुलाऽऽलापं तपस्ते वर्धतां शुभे ॥ २३६ ॥ श्वेतवीवास्यहं तामलिप्त्या यान् प्रति सिंहलम् । अन्तराभग्नपोतत्वादेकाकीह समागमम् ॥२३७॥ तन्मे भगवती शंसत्विदं कि जलधेस्तटम् । को द्वीपः कः प्रदेशो वा कुत्राऽऽश्रमपदं च वः ||२३८|| अदत्तोत्तरया स्तोकं भूभागं गतया मया । धैर्यमालम्ब्य पश्यन्त्या स दृष्टः पृष्ठमापतत् ॥२३९॥ तन्न जाने स एवायं किं वा मे निर्गतो हृदः । कोप्यार्यपुत्ररूपोऽथ विप्लावयति मां सुरः ॥ २४०॥ स्वमुद्बध्नामि वासन्त्यामहं तद्विरहासहा । आर्यपुत्रस्य गात्रे तु त्राणं कुर्यात सर्वथा ||२४१|| भगवत्यो ममेदृक्षं वृत्तान्तं कथयेत च । अहं तु शंसितुं नेशेऽमन्दमन्दाक्षमन्दिरा ||२४२ || इत्युक्त्वाऽऽरुह्य वल्मीकं पाशे न्यस्य शिरोधराम् । यावद्विमुञ्चत्यात्मानं तावदस्मि प्रधाविता ॥ २४३ ॥ अपास्य पाशमित्युक्त्वा वत्से नाऽप्रच्छनं मयि । कार्यस्या कथनं चापि वत्सलायां तवोचितम् ॥२४४|| ततो हि सर्वमनया श्रुतमित्याहितत्रपा । सोचे प्रसीद भगवत्यत्र लज्जाऽपराध्यति ॥ २४५ ॥ अथाऽभाषि मया वत्से सत्यगीर्भगवान्खलु । मन्ये त्वत्प्रियमायातमतो यावश्चलाश्रमम् ॥ २४६ ॥ इत्यागत्याऽऽश्रमं स्थित्वा पार्श्वेऽस्याः प्रयता स्वयम् । त्वां गवेषयितुं प्राहिणवं मुनिकुमारकान् ॥२४७॥
SR No.009102
Book TitleSamaraditya Sankshep
Original Sutra AuthorN/A
AuthorPrashamrativijay
PublisherPravachan Prakashan Puna
Publication Year2002
Total Pages215
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Literature
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy