SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ १७९ १८० पञ्चमो भवः विद्या च विस्मृता सोऽथ प्राह कि परिदेवितैः । चलं वैभवमायुश्च धर्म एक: स्थिरः परम् ॥२००॥ किं च शोकार्तया वत्से सिद्धकूटमलयत । तत्रापतच्च त्वन्माल्यं विद्याभ्रंशस्ततोऽभवत् ॥२०१।। अथो मयोचे भगवन्व्रतमेव ददस्व मे । इहलोकोपकारिण्या विद्यया सर्वथाऽप्यलम् ॥२०२।। ततो भगवताऽऽख्याय तापसाचारमात्मनः । आपृच्छय पितरौ श्वेतद्वीपेऽत्रानीय दीक्षिता ॥२०३।। कियत्यपि गते कालेऽन्यदाऽहं समिदाहृतौ । गताऽम्भोधितटेऽद्राक्षं कन्यां फलकसंगताम् ॥२०४।। मूर्छितामपि जीवन्ती मत्वा लावण्यतो द्रुतम् । अभ्यषिञ्चमहं वारि समादाय कमण्डलौ ॥२०५॥ दृशावुन्मीलयन्ती सा समभाषि मया ततः । वत्से ! धीरा भवाऽहं यदस्मि ते तापसी पुरः ॥२०६।। ततोऽश्रुमिश्रनेत्राऽसौ नत्वा मामुपविश्य च । दीर्घमुष्णं च नि:श्वस्य चित्ते चिरमखिद्यत ॥२०७।। आकृत्या ज्ञातवत्येनां महाकुलसमुद्भवाम् । बलादपि फलैः प्राणवृत्ति वत्स ! व्यधापयम् ॥२०८।। नीताऽऽश्रमे कुलपति नता तेनाऽभिनन्दिता । पृष्टा च वत्से काऽसि त्वं कुतश्चाऽसि समागता ॥२०९।। तामलिप्त्याः समायातेत्युक्त्वा सा तु निरश्वसीत् । मयाऽध्यायि कुलपतिः प्रष्टव्योऽस्याः कुलादिकम् ।।२१०।। स हि ज्ञानेन विज्ञाततत्त्वः सर्व प्रवक्ष्यति । सन्ध्याकृत्ये कृते नत्वा पृष्टोऽथ भगवान्मया ॥२११।। समरादित्यसंक्षेपः भगवन्कन्यका केयं कथं प्राप्तेदृशीं दशाम् । काऽवस्था भाविनी चाऽस्या ममाऽऽख्याहि प्रसादतः ॥२१२।। ज्ञानदत्तोपयोगोऽथ भगवानूचिवान् शृणु । इयं हि तामलिप्तीशेशानचन्द्रनृपात्मजा ॥२१३।। भर्तृस्नेहपरायत्तत्वादवापेदृशीं दशाम् । कि कन्याऽसौ मया प्रोक्ते द्रव्यतो भगवान् जगौ ॥२१४।। ततश्च श्वेतवीत्यागतामलिप्त्यागमादिकः । स्वर्णद्वीपगतिप्रान्तो वृत्तान्तो मे निवेदितः ॥२१५।। इयं तु तं हतं श्रुत्वा निशीथे निर्गतैकिका । प्राणांस्त्यक्तुमवाप्ता च स्तेनैर्नृपपथस्थितैः ॥२१६।। गृहीत्वाऽऽभरणान्युच्चैः सार्थवाहाचलस्य तैः । दत्ता बर्षरकूलाभिगामिनस्तत्क्षणादियम् ॥२१७।। अचलेन ततो यानं निजमारोप्य चालिता । स्फुटितं यानमेतस्य फलकं चेयमासदत् ।।२१८।। इदं कूलं त्रिरात्रेण ततः प्रापाऽम्बुधेरियम् । इदं वीतं भविष्यत्तु भर्ता सोऽस्या मिलिष्यति ॥२१९।। प्राप्य विद्याधरैश्वर्यं भुक्तभोगोऽनया सह । परलोकहितेनेहलोकं सफलयिष्यति ॥२२०।। श्रुत्वेत्यपृच्छं भगवन्किमस्या न हतः पतिः । नेति प्रोक्ते भगवता हृदि प्रीतिमधामहम् ॥२२१।। श्यामास्या सा मया प्रोचे राजपुत्रि ! विषीद मा । भवे क्लेशमये ह्यत्र सुलभा क्लेशसंहतिः ॥२२२।। सोचे भगवती दत्तां सुप्रसन्ना मम व्रतम् । मयाऽवादि ततो वत्से ! पूर्यतां व्रतवार्तया ॥२२३।।
SR No.009102
Book TitleSamaraditya Sankshep
Original Sutra AuthorN/A
AuthorPrashamrativijay
PublisherPravachan Prakashan Puna
Publication Year2002
Total Pages215
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Literature
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy