________________
पञ्चमो भवः
उपायमहमप्यत्र करोमीति प्रतिश्रुते । मया वाक्येऽस्य स प्रीतो मित्रकार्यचिकीर्षया ॥ ५८ ॥ विलासवत्या धात्र्याऽस्ति विचारमतिसंज्ञया । तत्पुत्र्याऽनङ्गसुन्दर्या सह स्नेहं ततान सः ॥ ५९ ॥ तयोः परस्परस्नेहजुषोः कतिपयैर्दिनैः । अहं दध्यौ न मित्रस्यादः कार्यं मतिगोचरे ॥ ६० ॥ ततो न विहितं ध्यायन्निति स्मरवशोऽगमम् । तल्पेऽस्थां ग्रहिलत्रस्तमूढमूर्च्छितमूकवत् ॥ ६१॥ युग्मम् इन्द्रियेभ्योऽप्रभुर्यावदित्थं तिष्ठाम्यचेतनः । क्षणेन प्रमनास्तावद्वसुभूतिः समागमत् ॥६२॥
मामूचे च शुचं मुञ्च सम्पन्नं ते समीहितम् । मया कथमिति प्रोक्ते स प्राह मसृणः शृणु ॥६३॥ गतोऽद्यानङ्गसुन्दर्या गृहे दृष्टा च सा मया । प्रम्लानवदना पृष्टा किं तवोद्वेगकारणम् ॥६४॥ सा प्राह दु:खिभिर्दुःखं कथं तस्मै निवेद्यते । न संक्रामति तद्यस्मिन्नादर्शे प्रतिबिम्बवत् ॥६५॥ मयोक्तं विरला एव गुणज्ञाः कविताजुषः । साधारणधना एवं परदुःखेन दुःखिनः ||६६ || तथाप्यस्ति त्वदाशंसाविधाने मन्मनोरथः । तयोक्तं शृणु यद्येवमस्ति मे परमा सखी ॥६७॥
कन्या विलासवत्याख्येशानचन्द्रनृपात्मजा । निर्विशेषात्मनस्तस्या अवस्था पश्चिमाऽधुना ॥६८॥ युग्मम्
कुतो हेतोर्मया प्रोक्ते साह स्मरविकारतः । मयोचे मदनस्याज्ञा जिनवत् केन खण्डिता ॥ ६९ ॥
१६७
१६८
समरादित्यसंक्षेपः
सा प्राह तन्न जानामि खण्डिता वा न खण्डिता । संतापस्तु महानस्या य आख्यातुं न पार्यते ॥ ७० ॥ मया कथमिति प्रोक्ते सा प्राह शृणु सादरः । कोऽपि वर्वरिकासंज्ञचेटीसहितया तया ॥ ७१ ॥
दृष्टो युवा स्मरो मूर्तः पूजितो बकुलस्रजा । चित्तं तदीयमादाय गतोऽयं तद्दिनादसौ ॥ ७२ ॥ निर्नष्ट सर्वचेष्टाऽस्ति वृत्तान्तोऽयं मयाऽखिलः । ज्ञातो वर्वरिकाख्यानाद्राजपुत्रीमुखादपि ॥ ७३ ॥
उक्ता चाऽलं विषादेन तव स्वामिनि वल्लभम् । सम्पादयामि ज्योत्स्ना स्यान्न दूरे कौमुदीशितुः ||७४ ||
इत्युक्त्वा चारनेत्रैः स मया सर्वत्र वीक्षितः ।
नोपलब्धश्च तेनाऽद्य निराशा सा गवाक्षगा ॥७५॥
तं राजमार्ग पश्यन्ती बाप्पाविलविलोचना ।
अपहत्य सखीवर्ग मूर्छिता न्यपतद्भुवि ॥ ७६ ॥ षड्भिः कुलकम्
ससंभ्रममथोत्थाय वसुभूतिर्मयोदितः ।
क्व सा मित्र ममाग्रे तां दर्शय स्नेहलां मयि ॥७७॥
तस्या अत्याहिते हन्त जीवितेनापि किं मम । वसुभूतिस्ततः प्राह देव वृत्तमिदं खलु ॥७८॥ सत्रपेऽथ मयि स्मित्वा निविष्टे सुहृदूचिवान् । अनङ्गसुन्दरीप्रोक्तं तल्पं नीता सखीजनैः ||७९ || मया बाष्पाऽम्बुसिक्तेन तालवृन्तेन वीजिता । दत्तो मृणालिकाहारः सश्रीखण्डद्रवो हृदि ||८०||
१. पि च for हृदि ख ग घ ङ च ।