SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ पञ्चमो भवः १६५ तांस्तातघातितान्मत्वा रुष्टोऽहं मेदिनीभुजः । प्रधानैर्वार्यमाणोऽपि तामलिप्त्यां समागमम् ॥३४|| तत्पुरीस्वामिना ज्ञातवृत्तान्तेनाऽभियायिना । संमान्येशानचन्द्रेण वत्सलेनेति भाषितः ॥३५॥ वत्सैतदपि ते राज्यं तत्त्वया सुन्दरं कृतम् । यदत्रैवागतोऽसीति प्रोच्य पुर्यां प्रवेशितः ॥३६॥ युग्मम् दिनैः कतिपयैरुक्तो गृहाण ग्रासमीप्सितम् । न मया प्रतिपन्नं तत्तदायत्तत्वभीरुणा ॥३७|| अन्यदा तिष्ठतस्तत्र वसन्ततुरुपागमत् । निविवेकस्य लोकस्य हृदयानन्दकारकः ॥३८।। उद्यानानि प्रफुल्लानि कोकिलैः कूजितं कलम् । प्रवृत्ताः पुरचर्चर्यः प्रसृतो मलयानलः ॥३९॥ तदाऽत्युज्ज्वलनेपथ्यः सवयस्यो गृहादहम् । कीडार्थं गन्तुमुद्यानं चलितोऽनङ्गनन्दनम् ॥४०॥ राजमार्गाऽऽगतो राजपुत्र्या वातायनस्थया । विलासवत्या दृष्टोऽहं दृष्ट्या गाढाऽनुरागया ॥४१॥ तन्मत्तवारणासन्नं व्रजतश्च ममोपरि । स्वहस्तग्रथितामेषा मुमोच बकुलस्रजम् ॥४२॥ लक्षिता च द्वितीयेन मदीयेन हृदेव सा । कण्ठदेशे निपतिता सुहृदा वसुभूतिना ॥४३॥ ऊर्ध्वं विलोकमानेन वातायनविनिर्गतम् । आस्यं तस्या मया दृष्टमिन्दुबिम्बमिवामलम् ॥४४।। तुष्टोऽहं प्रेक्षमाणायास्तस्याः स्वहृदये न्यधाम् । इमां मालां च बालां च बिभ्रतीमन्तरे गुणम् ॥४५॥ समरादित्यसंक्षेपः परितोषविषादाभ्यां गर्भितं हसितं तया । तथा निःश्वसितं चापि संकीर्णरसया तदा ॥४६॥ तमुद्देशमतिक्रान्तो गात्रेण मनसा न तु । अनङ्गनन्दनोद्यानं प्राप्तो मित्राऽनुरोधतः ॥४७|| चित्रक्रीडाप्रवृत्तोऽपि तदीयमुखपङ्कजम् । ध्यायन्स्थित्वा दिनं तत्र निजमावासमासदम् ॥४८॥ शिरो मे दुष्यतीत्युक्त्वा विसृष्टाः सुहृदो निशि । तत्राऽनाख्येयदुःखस्य विनिद्रस्य निशाऽगमत् ॥४९॥ प्रातःकृत्ये कृते प्राप्तैर्वसुभूत्यादिभिः समम् । गतोऽहं भवनोद्यानं क्रीडाभिः क्रीडितं चिरम् ॥५०॥ मच्चित्ताऽन्यतया कामविकारो वसुभूतिना । लक्षितोऽहमथ प्रोक्तः प्रस्तावे भो वयस्य किम् ॥५१।। दिनेन्दुरिव विच्छायः साधुवद्रुद्धचेष्टितः । क्षणं सपरितोषस्त्वं लब्धरेखाक्षधूर्तवत् ॥५२॥ आकारसंवृति कृत्वा मया प्रोचे न किञ्चन । लक्षयामि सुहृत् प्राह हसित्वा लक्षयाम्यहम् ॥५३|| स्रग्व्याजाद्राजपुत्र्या ते चित्तभारोऽधिरोपितः । विद्धः स्मरशरश्रेण्या दृष्टिपातच्छलेन च ॥५४|| तत्संभूतो विकारोऽयं पाण्डुच्छायमुखं ततः । ताम्र दृशावनिद्रत्वान्नि:श्वासाश्चायतायताः ।।५५।। मा संतापं विधाः सा हि तव संगममिच्छति । सस्नेहबहुमानं यत् स्रग्दूती प्रेषिता तया ॥५६।। अन्यच्चावहितो द्वीपादन्यस्मादप्ययं विधिः । अनुकूलो मनोऽभीष्टं घटयत्येव देहिनाम् ॥५७।।
SR No.009102
Book TitleSamaraditya Sankshep
Original Sutra AuthorN/A
AuthorPrashamrativijay
PublisherPravachan Prakashan Puna
Publication Year2002
Total Pages215
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Literature
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy