SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ पञ्चमो भवः तत्प्रतिश्रुत्य सा तुष्टा दधे दोहदलक्षणम् । आगात् त्रिवर्गसम्पत्तिसुखिन्याः प्रसवक्षणः ॥१०॥ सुतं सूते स्म सा तं च कथयामास भूभुजे । चेटिका निर्वृतिर्नाम मनसो निर्वृतिप्रदम् ॥११॥ निजाङ्गलग्नमाकल्पं दत्त्वास्यै पारितोषिकम् । अयं व्यधापयद्वर्धापनमृद्ध्यनुमानतः ॥ १२॥ गर्भस्थेऽत्र जयो मातुर्द्यतेऽभूदिति भूपतिः । मास्यतीतेऽस्य बालस्य जय इत्यभिधां व्यधात् ॥ १३॥ कुमारत्वमितो राजकुमारत्वोचिताः कलाः । जग्राह प्राग्भवाभ्यासादयं धर्मानुरक्तधीः || १४ || चन्द्रोदयाSSख्य उद्यानेऽन्यदा प्रासुकदेशगः । दीप्त्या दिवाकरः साक्षात्सोमत्वेन सुधारुचिः ॥ १५ ॥ गम्भीरत्वेन पाथौधिः स्पृहणीयतयाम्बुदः । रमणीयतया स्वर्गोऽनौपम्येन च मोक्षवत् ॥ १६॥ सूरिः सनत्कुमाराख्यः समाराधितसद्व्रतः । दृष्टो जयकुमारेण मारेणेव मधुः सुहत् ||१७|| तं वीक्ष्य जातसंवेगः कुमारो ह्यद्यचिन्तयत् । सम्पूर्णचक्रवर्तित्वलक्षणैरीदृशैरपि ॥ १८ ॥ महापुम्भिः परित्यक्तो भवो निर्गुण एव हि । पृच्छामि तु परित्यागहेतुमस्य विशेषतः ||१९|| युग्मम् ध्यात्वेत्यस्याऽन्तिके गत्वा तं नत्वा सपरिच्छदम् । तद्दत्तधर्मलाभाशीरुपाविक्षद्गुरोः पुरः ||२०|| बद्धाञ्जलिरवोचच्च संसारोऽयमसारकः । कस्य नाम सकर्णस्य न स्यान्निर्वेदकारणम् ॥२१॥ १६३ १६४ समरादित्यसंक्षेपः तथापि प्रायशो न स्याद्विना बाह्यनिबन्धनम् । कृत्वा प्रासादमाख्याहि तन्निर्वेदस्य कारणम् ॥२२॥ किंकुलः किंपिता क्वत्यः किंनामा भगवन्भवान् । दध्यौ गुरुरहो अस्य विवेकः कोऽप्यलौकिकः ||२३|| अहो वचनविन्यासः कथयिष्यामि चेन्न हि । तन्मामलौकिकं चित्ते सैष संभावयिष्यति ||२४|| ध्यात्वेत्याह विभुर्ज्ञातभवभाव ! तवाग्रतः । कथ्यते कौतुकादेव बाह्यं निर्वेदकारणम् ॥२५॥ अल्पस्यापि निदानस्य विपाकमतिदारुणम् । श्रुत्वा चित्राङ्गदाद्दीक्षा चारणर्षेर्मयाददे ||२६|| जयः प्रोचे भगवता श्रुतं किं स जगौ शृणु । श्वेतवी श्वेतवीहारहारिण्यस्ति पुरी वरा ||२७|| तव भिन्नारिवर्माभूद्यशोवर्मा नरेश्वरः । अहं सनत्कुमाराख्यः सुतस्तस्याऽतिवल्लभः ||२८|| बाल्येऽपि मम तातस्य पुरतः परितस्थुषः । विद्याधराधिराजत्वमादिष्टं दिष्टवेदिभिः ||२९|| यावत्कुमारभावोऽस्मि वाहकेल्यां गतोऽन्यदा । तावद्वध्यान्नीयमानानपश्यं पश्यतोहरान् ||३०|| तैरूचे देव रक्षाऽस्मान् शरण्य ! शरणागतान् । मोचितास्ते मयाऽरुष्यंस्तन्मत्वा पौरपूरुषाः ||३१|| आरक्षकैर्महाराजस्याग्रे तच्च निवेदितम् । जनाराधनधीराह धराधीशोऽथ तानिति ॥ ३२ ॥ यत्तस्करान् पुनर्धृत्वा नागराणां निवेद्य च । यथा कुमारो नो वेत्ति व्यापादयत तांस्तथा ॥३३॥
SR No.009102
Book TitleSamaraditya Sankshep
Original Sutra AuthorN/A
AuthorPrashamrativijay
PublisherPravachan Prakashan Puna
Publication Year2002
Total Pages215
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Literature
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy