________________
चतुर्थो भवः
कृतान्तस्य भुजेनेव व्याकृष्टा भुजगेन सा । जज्ञे पृथ्व्यां तृतीयस्यां सप्तसागरजीविता ||६७४ | पूर्वं कार्मणकर्मणा निजवपुः पुष्टं दधे कार्मणं पश्चान्नीरधिमज्जनेन च भवाम्भोधौ ममज्ज स्वयम् । प्लोषं च स्वपतेर्यतेर्विदधती स्वप्लोषमेषापुषत् । तां भूमिं समुपागतेति नरकस्योदचिषा पच्यते ||६७५॥ इति श्रीहरिभद्रोक्त्या प्रद्युम्नाचार्यगुम्फिते । समरादित्यसंक्षेपे तुर्योऽयमभवद्भवः ||६७६ ॥
१६१
पञ्चमो भवः
अस्यैव जम्बूद्वीपस्य क्षेत्रे भरतनामनि ।
यत्र लोकः सदानन्दी काकन्दी नाम सा पुरी ॥१॥ अगाधपरिखानीरे या वप्रप्रतिबिम्बतः । जेतुं भोगवतीं प्रत्तप्रस्थानेव विभाव्यते ||२|| ग्रस्तान्यशूरतेजाः श्रीसूरतेजा महीपतिः । समस्ति तत्र विध्वस्तविरोधिध्वान्तसंततिः ||३|| प्रसर्पति प्रतापेऽस्य रिपुस्त्रीजनकानने । नेत्राम्बुसिच्यमानाऽपि चित्रं पत्रलताऽशुषत् ||४|| तस्याऽस्ति निजलीलास्तस्वर्गिलीलावतीजना । नाम्ना लीलावती देवी लीलागतिजितद्विषा ॥५॥ भुञ्जानस्य तया सार्धं तस्य वैषयिकं सुखम् । कियानपि ययौ कालः क्षणवत्क्षणदायकः ||६|| इतो धनमुनेर्जीवः सप्तमस्वर्गतश्च्युतः । लीलावतीमहादेव्याः कुक्षौ समुदपद्यत ॥७॥ स्वप्ने रजन्यां सम्पूर्णमण्डलं कुण्डलं निशः । प्रविशन्तं मुखेनेन्दुमुदरे सा व्यालोक ॥८॥ विबुद्धा दयितस्याऽऽख्यत्स प्राह भविता तव । तेजस्तन्वन्दिशामन्तः सुतः सामन्तचन्द्रमाः ||९||