SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ चतुर्थो भवः उपायोऽस्ति जिनोक्तस्य प्रतिपत्तिर्निबोधताम् । दुष्कृतेष्वनुतापेन चित्तरत्नस्य शोधनम् ||४८७|| सर्वारम्भपरित्यागश्चारित्रस्योर कृतिः । मैत्रीप्रमोदकारुण्यमाध्यस्थ्यानां च जन्तुषु ॥ ४८८|| प्राक्कर्माणि क्षपन्तीत्थं न बघ्नन्ति नवानि च । ततः क्षपितकर्माणः प्रयान्ति परमां गतिम् ||४८९ ॥ विशेषकम् राज्ञोचे स्वल्पकेनाऽपि पापेन गतिरीदृशी । भवेत्तन्मे महापापकृतः स्यात्सुगतिः कथम् ||४९०॥ मुनिरूचे चरित्रस्याऽसाध्यमस्ति न किञ्चन । कल्पद्रुकामधुक्चिन्तारत्नाऽतीतप्रभावतः ॥४९१॥ विषं यथाप्रतीकारमल्पमप्यसुनाशनम् । पापमप्यप्रतीकारं तथा सौख्यस्य नाशनम् ॥ ४९२ ॥ यथा कृतप्रतीकारा जरयन्ति महाविषम् । चारित्रेण महापापमपि संसारिणस्तथा ॥ ४९३॥ नृपः प्रोवाच भगवंश्चारित्रं कीदृगुच्यते । गुरुः प्राह ज्ञानपूर्व रुच्या दोषनिवर्तनम् ||४९४ ॥ उक्तं च ज्ञानवान् रोचमानो दोषान्निवर्तते । अन्यथा त्वप्रवृत्ताश्चानवृत्तिश्चेव भावतः ||४९५ ॥ इदं सानुभवं कर्मविगमस्य निबन्धनम् । राज्ञोचे सेवमानस्य त्वां मे ज्ञानं न दुर्लभम् ||४९६ ।। ततस्तीव्ररुचिस्तस्या दोषपोषनिवर्तनम् । तद्धन्योऽस्मि त्वया सार्धं दर्शनं यस्य मेऽभवत् ॥४९७|| १. माध्यस्थानि क । २. प्रभामृतः ख । १४५ १४६ समरादित्यसंक्षेपः कदापि दर्शनं दत्ते नाऽधन्यानां महानिधिः । आज्ञां भगवतस्तस्मादनुतिष्ठामि साम्प्रतम् ॥४९८ ॥ किं चास्मि श्रमणत्वस्य योग्योऽहं गुरुरूचिवान् । कोऽन्यो योग्यस्ततो हृष्टो नृपः प्रोवाच मन्त्रिणः ॥ ४९९ || कार्योऽभयरुचे राज्याभिषेकः खेदवर्जितैः । भाव्यं भगवतः पार्श्वे मुदा गृह्णाम्यहं व्रतम् ||५००॥ प्रभोः प्रमाणमादेश इत्युक्त्वा ते ययुः पुरे । निवेदिते च पौराणां श्रुतमन्तः पुरेण तत् ॥५०१॥ हित्वा गुणनिकालेख्यगान्धर्वाद्यसमापितम् । हाहारवं प्रकुर्वाणमन्तः पुरमवाप च ॥ ५०२ || ततश्चरणचारेणाऽभयमत्या युतोऽप्यहम् । समेतस्तत्र दृष्टश्च सर्वैरपि नरेश्वरः ||५०३|| भूमौ निविष्टं संविग्नं तं वीक्ष्यच्छत्रचामरम् । उवाचाऽन्तःपुरं देव किमुद्विग्न इवेक्ष्यसे ॥५०४ ॥ स प्राह भववैराग्याज्जगादाऽन्तःपुरं ततः । कीदृक् ते भववैराग्यं स प्राहाऽथाऽऽवयोः कथाम् ||५०५ ॥ तच्छ्रुत्वा मूर्च्छितावावामसंज्ञौ पतितौ भुवि । हाहेति सर्वदेवीभिर्गदितं च सगद्गदम् ||५०६ ॥ अम्बा बाष्पजलक्लिन्ननेत्रा नौ पतितोपरि । आवाभ्यां लब्धसंज्ञाभ्यां दुःखेनाऽऽश्वसिता ततः ॥ ५०७।। विज्ञप्तोऽथ नृपो राजन्नलं नौ विषयैरिमैः । आवयोरनुजानीहि दुःखौघशमनं व्रतम् ||५०८ || तदनुज्ञाय दत्त्वा च राज्यं विजयवर्मणः । जामेयस्य विधायाऽथ चैत्येष्वष्टाहिकामहम् ||५०९ ||
SR No.009102
Book TitleSamaraditya Sankshep
Original Sutra AuthorN/A
AuthorPrashamrativijay
PublisherPravachan Prakashan Puna
Publication Year2002
Total Pages215
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Literature
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy