SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ १४३ चतुर्थो भवः शिरश्छेदं विना नान्यत्प्रायश्चित्तं ममास्ति च । धर्तुं न शक्नोम्यात्मानमकृत्याचारदूषितम् ॥४६४।। ततो मे जीवितेनालं कुर्वे हृदि समीहितम् । ध्यायन्निति नृपः प्रोचे चतुर्ज्ञानवताऽऽयुना ॥४६५।। नात्मघातमयं राजन्प्रायश्चित्तं प्रशस्यते । आत्मनोऽपि परस्याऽपि वर्जनीयं हि पीडनम् ॥४६६।। किं चाहद्वाक्यमेवेदमात्मशुद्धिविधायकम् । सम्पादयामि ते किं च श्रीसर्वज्ञस्य शासनम् ॥४६७|| हृदाकूतपरिज्ञानपुष्टो राजा मुनीश्वरम् । नत्वाऽपृच्छदथ प्रायश्चित्तं किं स्याद् गुरुर्जगौ ॥४६८।। विपक्षाऽऽसेवनं प्रायश्चित्तं तच्चाऽनिदानतः । मिथ्यात्वयुक्तमज्ञानं निदानमिति कीर्त्यते ॥४६९|| तच्चान्यथा स्थिते भावे प्रवृत्तिः स्याद्यदन्यथा । त्वयाऽपशकुनत्वेन ध्यातोऽहं हदि यत्किल ॥४७०।। अस्नानोऽयं शिरस्तुण्डमुण्ड: पाषण्डवेषभृत् । भिक्षुश्चेति महाराज ! तत्राऽकर्णय कारणम् ॥४७१॥ युग्मम् कृते स्नाने क्षणं शौचं रागमानौ च चेतसि । स्त्रीजनप्रार्थनीयत्वं ब्रह्मचर्यस्य दूषणम् ॥४७२।। घातो जलस्थजीवानामन्यसत्त्वविबाधनम् । क्षीरक्षालनमगार इवाऽज्ञानप्रकाशनम् ॥४७३।। अस्त्राने तु न दोषास्ते किं च पावित्र्यकारणम् । कृपैव सर्वसत्त्वेषु मनोवचनकर्मभिः ॥४७४|| समरादित्यसंक्षेपः नि:कषायाः सदा गुप्तेन्द्रियाः सुविशदव्रताः । सध्याननिरता नित्यं शुचयो हि मुनीश्वराः ॥४७५॥ संगतं च शिरस्तुण्डमुण्डनं जीवरक्षणात् । पाषण्डमपि सर्वज्ञप्रोक्तं नैव विरुध्यते ॥४७६।। सर्वारम्भनिवृत्तस्य भिक्षा श्लाघ्या हि सन्मुनेः । श्रमणत्वमतो राजन् ! परमं मङ्गलं मतम् ॥४७७|| कुतोऽपशकुनस्तत्ते श्रुत्वेति जगतीपतिः । मिथ्यात्वतिमिरे नष्टे पपात मुनिपादयोः ॥४७८।। उवाच च मया त्यक्तं निदानं तत्क्षमस्व मे । अपराधं मुनिः प्राह क्षमारूपा हि साधवः ॥४७९|| वीतरागवचो ह्येतत्कर्तव्या मुनिना क्षमा । आकोशयातनाघातधर्मभ्रंशकरेष्वपि ॥४८०॥ नृपोऽध्यायद्भगवतो ज्ञानस्याविषयोऽस्ति न । पृच्छामि सविशेषं तत्तातताताऽम्बयोर्गतिम् ॥४८१॥ ध्यात्वेति भूभुजा पृष्टः पिष्टकुक्कुटघातजाम् । केक्यादितदपत्यत्वपर्यन्तां मुनिराख्यत ॥४८२।। युग्मम् राजा दध्यौ भवो निन्द्यः स्त्रीजनश्चानवस्थितः । मोहो महानिहाकृत्यं विपाके दारुणं तथा ॥४८३॥ पिष्टकुक्कुटघातोऽपि यदेवंविधदुःखदः । निर्मन्तुजन्तुहन्तुर्मे लक्षशः का गतिस्ततः ॥४८४॥ गन्ताऽस्म्यहमवश्यं तन्नरके नरकीटकः । उपायः कोऽपि नास्त्यस्याऽपायस्य परिरक्षणे ॥४८५।। अथः प्राच्यैः सुदत्तेन दत्तेन सुकृतैः कृतैः । प्रोचे मनो महाराज ! खेदमेदस्वि मा कृथाः ॥४८६।। १. कीर्तितं ख ग घ ।
SR No.009102
Book TitleSamaraditya Sankshep
Original Sutra AuthorN/A
AuthorPrashamrativijay
PublisherPravachan Prakashan Puna
Publication Year2002
Total Pages215
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Literature
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy