SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ १४७ १४८ चतुर्थो भवः सान्तःपुरप्रधानोऽयमावाभ्यां सह भूपतिः । व्रत्यभूदथ विज्ञप्तः श्रीसुदत्तमुनिर्मया ॥५१०|| युग्मम् यत्प्रभो नयनावल्या अप्यनुग्रहमातनु । असावप्याहतं धर्म प्राप्नोतु त्वत्प्रसादतः ॥५११|| भगवानाह सा धर्मकथाया न हि गोचरे । कर्मव्याधिः प्रवृद्धोऽस्या अकृत्याऽपथ्यसेवनात् ।।५१२।। बद्धं तृतीयापृथ्व्यां च नरकायुर्न चासकौ । धर्मचिन्तामणि मोहपरायत्ता प्रपद्यते ॥५१३॥ किं च स्नेहं विमुच्याऽस्यां संसारपरिवर्धनम् । त्रैलोक्यदुर्लभं लब्धं व्रतमेव निजं कुरु ॥५१४॥ आवां गुरुप्रसादेन प्रपाल्याऽथ व्रतं चिरम् । उदपद्यावहि स्वर्गे निसर्गसुखशालिनौ ॥५१५॥ ततः कोशलदेशेऽहं साकेतनगरेशितुः । विनयन्धरराजस्य लक्ष्मीवत्यां सुतोऽभवम् ॥५१६।। नाम्ना यशोधर इति पितृभ्यां च प्रतिष्ठितः । वृद्धः कलाकलापेन शरीरोपचयेन च ॥५१७॥ च्युत्वाऽभयमतेर्जीव: पाटलीपुत्रपत्तने । ईशानसेनभूपस्य विजयायां सुताऽभवत् ॥५१८।। असौ विनयमत्याख्या क्रमाद्यौवनमासदत् । पित्रा स्वयंवरा मह्यं प्रेषिता च मनीषिणा ॥५१९|| ससैन्याऽपि समेता सा तुष्टोऽहं हृदयेऽधिकम् । आवासिता बहिर्भागे तातेन बहुमानिता ॥५२०॥ दत्ते मुहूर्ते दैवज्ञैः कृतः स्नानादिकक्रियः । नदद्भिर्मङ्गलातोद्यैर्नृत्यति प्रमदाजने ॥५२१।। समरादित्यसंक्षेपः पठत्सु बन्दिष्वम्बासु गायन्तीषु कलस्वरम् । श्वेतहस्तिनमारूढो राजवृन्देन संयुतः ॥५२२।। ईशानसेनभूपालपुत्रीमुद्बोढुमुत्सुकः । निरीक्ष्यमाणः पौरीभी राजमार्गमुपागमम् ॥५२३|| विशेषकम् अथ मे दक्षिणं चक्षुः स्फुरितं मुदितं मनः । चिन्तितं च मया भाव्यं प्रमोदेनाऽपरेण मे ॥५२४।। तदा गोचरचर्यायां कल्याणश्रेष्ठिमन्दिरे । दृष्टः साधुरमुं वीक्ष्य ममोत्पन्नश्च संभ्रमः ॥५२५।। अभ्यस्तसाधुधर्मत्वाच्चित्रत्वात्कर्मणां गतेः । हस्तिस्कन्धगतस्यैव जातिस्मृतिरभून्मम ॥५२६।। निपतन्तं च मां पार्श्ववर्ती हस्तिपकोत्तमः । रामभद्राऽभिधो दधे हा किमेतदिति ब्रुवन् ॥५२७।। निषिद्धाश्च ततो दूरात्तत्र वादित्रवादकाः । अविषाद्यपि भूपालो विषण्णश्च समागमत् ॥५२८।। अयं मदनितः पूगफलाद्यैरिति सेवितः । श्रीखण्डवारिणा लब्धचेतनः स्मेरलोचनः ॥५२९॥ संसारचारकोद्विग्नः कृतासनपरिग्रहः । प्रोक्तस्तातेन किं वत्स मयोचे भववैशसम् ॥५३०।। युग्मम् तात: प्रोवाच कः कालः साम्प्रतं भववैशसे । मयोचेऽसौ कथाऽऽख्यातुं संक्षेपेण न शक्यते ॥५३१।। क्वचिन्निविश्य तत्तातो मम मातृजनं जनम् । आकारयतु येनाऽहमाख्यामि भववैशसम् ॥५३२।। तथा कृत्वा नृपः प्राह वत्स संसारवैशसम् । निवेदय मया प्रोचे त्वं ममाऽनुभवं श्रृणु ॥५३३॥
SR No.009102
Book TitleSamaraditya Sankshep
Original Sutra AuthorN/A
AuthorPrashamrativijay
PublisherPravachan Prakashan Puna
Publication Year2002
Total Pages215
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Literature
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy