SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ १३७ १३८ समरादित्यसंक्षेपः चतुर्थो भवः राज्ञा पंक्तीनिवेश्याऽथ नत्वा प्रोक्ता द्विजातयः । तातस्योपनमत्वेषा ताताम्बाया असौ पुनः ॥३९३।। एतास्तु कुलदेव्या मे उपतिष्ठन्तु पंक्तयः । तदुक्तेऽङ्गीकृते विप्रैरहं चित्ते व्यचितयम् ॥३९४|| इत्यनेकप्रकारेण मदीये तनुजन्मनि । धर्मार्थं यतमानेऽपि कर्मभिर्दुःखभागहम् ॥३९५।। भोजनाय तदा भूपः सहितः सर्वमातृभिः । उपविष्टो मया दृष्टा देव्यो न नयनावली ॥३९६।। क्व सेति यावद् ध्यायामि तावच्चेटिकयैकया । प्रोचेऽन्यां प्रति हे सुन्दर्यचैव महिषा हताः ॥३९७|| दुःसहः पूतिगन्धोऽयं तत्कुतोऽथाऽवदत्परा । प्रेममञ्जूषिके नैष गन्धो महिषधातजः ॥३९८।। किं त्वयं नयनावल्या रसम्पटताजुषः । मत्स्यभक्षणसम्भूतकुष्ठग्रस्ताङ्गसम्भवः ॥३९९|| इतराऽऽह न मत्स्योत्थः कुष्ठोऽयं सखि ! सुन्दरि ! । किं तु विश्वस्तभूपालविषव्यापादनाघभूः ॥४००|| एतयाऽलं ततो यावोऽन्यतो माऽऽज्ञां दिशत्वसौ । गते चेट्यौ मया सा तु सविशेषं निरीक्षिता ॥४०१॥ दृष्टा चैकेन पार्केनोपविष्टा मक्षिकावृता । बहिविनिर्गताऽऽताम्रनयना नयनावली ॥४०२।। ततोऽहं तीव्रदुःखेन प्रवृत्तः शोचितुं प्रियाम् । ही रूपव्यत्ययादेषा जन्मान्तरमिवाऽसदत् ॥४०३।। ययांऽहिमुखवक्षोजैः पद्मेन्दुकलशा जिताः । शीर्णघ्राणालिः कृम्याकुला सैवेयमन्यथा ॥४०४।। कुन्तलाधरहग्भिर्या मुनीनामहरन्मनः । कामिनामपि निर्वेदं दत्ते सम्प्रति सा हहा ॥४०५|| यावद् ध्यायाम्यदस्तावद्राज्ञाऽऽय निदेशितः । सूदः सैरिभमासं मे रोचते नाऽन्यदानय ॥४०६।। चण्डाऽज्ञं भूपति मत्वा कालक्षेपं तु रक्षितुम् । छित्त्वैकं पार्श्वकं मेऽसौ भटिवीकृत्य च क्षणात् ॥४०७॥ प्रैषीन्नृपाय तेनापि तातस्योपनमत्विति । अग्रासनस्थविप्राऽम्बादत्तशेषमभुज्यत ॥४०८।। विशेषकम् अथ मज्जननीजीवः कलिङ्गविषये महः । युवा विशालामागच्छत्क्रयाणकभरं वहन् ॥४०९।। तेन स्नानाऽम्बुपानार्थमेतो नृपकिशोरकः । समग्रमन्दुराश्रेष्ठः सिप्रानद्यामहन्यत ॥४१०॥ राज्ञा ज्ञात्वा तमानाय्य महिषं प्रोचिरे निजाः । यद्भटिवं विधत्तैनं जीवन्तमपि वेगतः ॥४११।। सर्वदिक्षु ततस्तस्य निखन्यायसकीलकान् । लोहशृङ्खलया बद्ध्वा पातितः पृथिवीतले ॥४१२।। तत्पुरो निहितं हिङ्गुलवणत्र्यूषणाम्भसा । भृतं महाकटाहं च ज्वालितो ज्वलनस्ततः ॥४१३|| परितः खादिरैः काष्ठैस्तदासन्नप्रदीपितैः । शुष्यत्ताल्वोष्ठकण्ठोऽयमाकण्ठं तज्जलं पपौ ॥४१४॥ तेन क्षारेण बाढं स देहस्याऽन्तः प्रदीपितः । पार्श्वकेन द्वितीयेन किल्बिषं निर्गतं ततः ॥४१५।। १. च रक्षितुं ख च ।
SR No.009102
Book TitleSamaraditya Sankshep
Original Sutra AuthorN/A
AuthorPrashamrativijay
PublisherPravachan Prakashan Puna
Publication Year2002
Total Pages215
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Literature
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy