SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ १३६ चतुर्थो भवः क्षीरे क्षुधा. मन्मातुनष्ट गोक्षुरकण्टकान् । भक्षयामि शरीरं तु प्रवृद्धं तैरपि कमात् ॥३६९|| इतः प्राग्जन्ममातृश्वाऽऽर्तध्यानेन भुजङ्गमः । तत्रैवाजऽनि दृष्टश्च स मयाऽत्यन्तभीषणः ॥३७०|| जलाशयाऽन्ते खादन्तं भेकानेतं क्षुधातुरः । पृच्छेऽहं जगृहे मां स दन्दशूकः पदेऽदशत् ॥३७१।। अहिर्मा तमहिं चाऽहं भक्षयावः परस्परम् । यावत्तावत्कुतोऽप्येत्य पातितोऽस्मि तरक्षुणा ॥३७२।। सशब्दं पाटयंश्चर्म त्रटिति त्रोटयशिराः । गण्डूषैश्च पिबन्नस्रं कटत्कारेण मोटयन् ॥३७३।। ममास्थीनि प्रवृत्तोऽयं खादितुं मां तथा यथा । जीवितेन भयत्रस्तेनेव त्यक्तं शरीरकम् ॥३७४।। युग्मम् ततोऽहं भद्र तत्रैव विशालानगरीतटे । तटिन्यां रोहितो मत्स्यो बभूव भुजगः स तु ॥३७५।। शिशुमारतया जातो दृष्टस्तेनाऽस्मि चान्यदा । गृहीतः पुच्छदेशे च तत्राऽन्तःपुरचेटिकाः ॥३७६।। समाजग्मुश्चिलाठ्याख्या ददौ झम्पां तु चेटिका । साऽऽददे शिशुमारेण ततोऽहं प्रपलायितः ॥३७७।। विशेषकम् हा गृहीता गृहीतेति रटन्ती मत्स्यबन्धकैः । साऽमोचि शिशुमारस्तु दुःखमारेण मारितः ॥३७८।। कियत्यपि गते काले कैवर्तपुरुषैरहम् । आत्तो जीवन्नृपायाऽथ प्राभृते काबिभिः कृतः ॥३७९।। राज्ञा तुष्टेन तत्कार्यं कृत्वोपनयनावलि । मां नीत्वोचेऽम्ब मत्स्यस्याऽतुच्छं छित्त्वास्य पुच्छकम् ॥३८०।। समरादित्यसंक्षेपः पक्त्वा तातार्ययोः श्रेय:कृते देहि द्विजन्मनाम् । ममात्मनश्च भोज्यायोपरिभागं तु पाचय ॥३८१।। इति मे शृण्वतो देवीं वीक्षमाणस्य चाऽभवत् । जातिस्मृतिस्तया पुच्छं छित्त्वा प्रेषि महानसे ॥३८२।। शेषं मदीयगात्रं तु वेषवारं वितीर्य सा । हरिद्रावारिणा सिक्त्वा सर्पिषा तलितं व्यधात् ॥३८३।। छिन्नं भिन्नं च पक्वं च मां खादिष्यति नन्दनः । वेद्यीति वेदनाकान्तो धर्मध्यानं तु नादधे ॥३८४।। पञ्चभिः कुलकम् इतश्च शिशुमारोऽपि मृत्वा स च्छागिकाऽभवत् । तद्गर्भे छागभावनोत्पन्नो जातो युवाऽभवम् ॥३८५।। भजस्तां जननी दृष्टो यूथाधिपतिना हतः । स्वबीजेनैवतद्गर्भे समुत्पन्नो ऽस्मि कर्मतः ॥३८६॥ सेयं मृगव्यव्यावृत्तमत्पुत्रेणेषुणा हता । विलोकिता सगर्भेति ज्ञात्वा तुन्दमदार्यत ॥३८७॥ अजापालार्पितोऽस्म्यन्यस्तन्यपानेन जीवितः । अभवं च युवा चके पूजा मत्सूनुनाऽन्यदा ॥३८८।। कुलदेवीपुर: पञ्चदश व्यापादिता महाः । सुसंस्कृतं कृतं मांसं भोजनाय द्विजन्मनाम् ॥३८९|| युग्मम् स्यात्पवित्रमुखो मेषो लोकवादोऽयमस्ति च । ततो महानसद्वारि बद्धोऽस्याऽऽनाय्य सूनुना ॥३९०|| तत्काकशुनकोच्छिष्टराद्धपक्वविशुद्धये । उच्छिघितं मया भुक्त्वा समुत्तस्थुद्विजातयः ॥३९१॥ ततः सान्त:पुरस्तत्राऽऽगच्छद् गुणधरो नृपः । जातिस्मृत्याऽथ वृत्तान्तं समस्तं ज्ञातवानहम् ॥३९२॥
SR No.009102
Book TitleSamaraditya Sankshep
Original Sutra AuthorN/A
AuthorPrashamrativijay
PublisherPravachan Prakashan Puna
Publication Year2002
Total Pages215
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Literature
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy