________________
चतुर्थो भवः
तलारक्षस्य संजातपक्षभारः क्रमादहम् ।
कृमीन्खादन् क्षुधा सेहे तृष्णाशीतोष्णवेदनाः ॥ ३४६ ॥ युग्मम्
तैः पापकर्मभिः पीनगात्रः पूर्णकलापयुक् । मत्पुत्रराज्ञस्तेनाऽहं स्वप्रभोः प्राभृतीकृतः ||३४७|| यशोधराऽपि मे माताऽतीसाराऽऽतङ्कृतो मृता । विषये करहाटाख्ये धान्यपूरकनामनि ॥ ३४८ ॥ ग्रामेऽभूत्कुक्कुरो वायुवेगस्तत्स्वामिनाऽपि सः । राज्ञो गुणधरस्यैव प्रहित्य प्राभृतीकृतः || ३४९ ॥ युग्मम्
समकालं विशालायामुभावावां समागतौ । प्रवेशितौ सदःस्थस्य राज्ञस्तेन विलोकितौ ॥३५०||
जज्ञे तस्याऽऽवयोः प्रीतिर्मुख्याय श्वानपोषिषु । अकालमृत्युनाम्ने श्वाऽहं पुनः पक्षिपोषिणे ॥३५१|| नीलकण्ठाभिधानायार्पितो राज्ञोदितौ च तौ । त्रिष्वस्म्यहं प्रजात्राणे पापद्ध शकुनेषु च ॥३५२ ॥
रक्ष्यौ तदेतौ यत्नेन तौ प्रपद्यैतदीयतुः । लालयत्यवनीपाल आवां द्वावपि सर्वदा || ३५३ || विशेषकम्
आरोहं सौधनिर्यूहं नीलाश्ममयमन्यदा । तत्राऽ श्रौषं गुणनिकास्फुरन्मुरजनिःस्वनम् ॥३५४॥ तमाकर्ण्याऽब्दशब्दाभं नर्तित्वा सुचिरं स्थितः । गवाक्षस्यैकदेशेन चित्रशालास्थितामहम् ||३५५ ||
अपश्यं तेन कुब्जेन सहितां नयनावलीम् । शय्योत्सङ्गस्थितां तेन परिणीतां वधूमिव ॥ ३५६ ॥ युग्मम्
तौ वीक्ष्य ध्यायतो मेऽथ जातिस्मृतिरजायत । अमर्षान्नखचञ्चभिः प्रहरामि स्म तामहम् ॥ ३५७॥
१३३
१३४
समरादित्यसंक्षेपः
तया तस्यैव कुब्जस्य लौहमादाय मुद्गरम् । प्रहतः पतितस्तत्र लुठ्यन्सोपानवर्त्मना ॥३५८॥ यत्राऽस्ति नृपतिर्धूतं खेलन्मम च पृष्ठतः । लात लात लपन्नागाद्देवीपरिजनः पुनः || ३५९ || तादृशं तुमुलं श्रुत्वा प्राग्भवाम्बाशुनः सतु । धावित्वा मां गलेऽगृह्णाद्राज्ञाऽथ विहितारवम् ॥ ३६० ॥
हतः पातनकेनाऽयं वमन्नस्त्रं मुमोच माम् ।
उभौ कण्ठगतप्राणौ पतितौ च धरातले || ३६१ ॥ युग्मम्
राजा पुरोधसं प्राह तात ताताऽम्बयोर्यथा । संस्कारो विदधे कृष्णाऽगुरुचन्दनदारुभिः || ३६२ ||
सुगत्यर्थं च दत्तानि महादानान्यनेकशः । सर्वं तथाऽनयोः कार्यं परलोकमुपेयुषोः ॥ ३६३॥ युग्मम्
श्रुत्वेत्यचिन्तयं सूनुर्मम सद्गतिहेतवे ।
ददौ दानान्यहं तिर्यग्जातौ तु कृमिभक्षकः || ३६४||
भक्षितश्च शुनानेन बाढं तिष्ठामि दुखितः ।
अहो चित्राणि कर्माणि चिन्तयन्निति संस्थितः || ३६५ ॥ युग्मम्
ततश्च भद्र ! तस्यैव गिरेः पश्चिमदिस्थिते । कोलीकरीरवच्छूलखदिरादिवनाकुले ॥ ३६६ ॥
दुःसंचरे महागर्तस्थाणुकण्टककर्करैः । निः फले निर्जले दुःप्रवेशनाम्नि महावने || ३६७||
एकाक्षपृषतीगर्भे कुण्टयत्पृषततोऽभवम् ।
जातोऽस्मि प्रसवस्याऽहमसम्पूर्णे त्वनेहसि ॥ ३६८|| विशेषकम्
१. लुठन् क ।