SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ चतुर्थो भवः तलारक्षस्य संजातपक्षभारः क्रमादहम् । कृमीन्खादन् क्षुधा सेहे तृष्णाशीतोष्णवेदनाः ॥ ३४६ ॥ युग्मम् तैः पापकर्मभिः पीनगात्रः पूर्णकलापयुक् । मत्पुत्रराज्ञस्तेनाऽहं स्वप्रभोः प्राभृतीकृतः ||३४७|| यशोधराऽपि मे माताऽतीसाराऽऽतङ्कृतो मृता । विषये करहाटाख्ये धान्यपूरकनामनि ॥ ३४८ ॥ ग्रामेऽभूत्कुक्कुरो वायुवेगस्तत्स्वामिनाऽपि सः । राज्ञो गुणधरस्यैव प्रहित्य प्राभृतीकृतः || ३४९ ॥ युग्मम् समकालं विशालायामुभावावां समागतौ । प्रवेशितौ सदःस्थस्य राज्ञस्तेन विलोकितौ ॥३५०|| जज्ञे तस्याऽऽवयोः प्रीतिर्मुख्याय श्वानपोषिषु । अकालमृत्युनाम्ने श्वाऽहं पुनः पक्षिपोषिणे ॥३५१|| नीलकण्ठाभिधानायार्पितो राज्ञोदितौ च तौ । त्रिष्वस्म्यहं प्रजात्राणे पापद्ध शकुनेषु च ॥३५२ ॥ रक्ष्यौ तदेतौ यत्नेन तौ प्रपद्यैतदीयतुः । लालयत्यवनीपाल आवां द्वावपि सर्वदा || ३५३ || विशेषकम् आरोहं सौधनिर्यूहं नीलाश्ममयमन्यदा । तत्राऽ श्रौषं गुणनिकास्फुरन्मुरजनिःस्वनम् ॥३५४॥ तमाकर्ण्याऽब्दशब्दाभं नर्तित्वा सुचिरं स्थितः । गवाक्षस्यैकदेशेन चित्रशालास्थितामहम् ||३५५ || अपश्यं तेन कुब्जेन सहितां नयनावलीम् । शय्योत्सङ्गस्थितां तेन परिणीतां वधूमिव ॥ ३५६ ॥ युग्मम् तौ वीक्ष्य ध्यायतो मेऽथ जातिस्मृतिरजायत । अमर्षान्नखचञ्चभिः प्रहरामि स्म तामहम् ॥ ३५७॥ १३३ १३४ समरादित्यसंक्षेपः तया तस्यैव कुब्जस्य लौहमादाय मुद्गरम् । प्रहतः पतितस्तत्र लुठ्यन्सोपानवर्त्मना ॥३५८॥ यत्राऽस्ति नृपतिर्धूतं खेलन्मम च पृष्ठतः । लात लात लपन्नागाद्देवीपरिजनः पुनः || ३५९ || तादृशं तुमुलं श्रुत्वा प्राग्भवाम्बाशुनः सतु । धावित्वा मां गलेऽगृह्णाद्राज्ञाऽथ विहितारवम् ॥ ३६० ॥ हतः पातनकेनाऽयं वमन्नस्त्रं मुमोच माम् । उभौ कण्ठगतप्राणौ पतितौ च धरातले || ३६१ ॥ युग्मम् राजा पुरोधसं प्राह तात ताताऽम्बयोर्यथा । संस्कारो विदधे कृष्णाऽगुरुचन्दनदारुभिः || ३६२ || सुगत्यर्थं च दत्तानि महादानान्यनेकशः । सर्वं तथाऽनयोः कार्यं परलोकमुपेयुषोः ॥ ३६३॥ युग्मम् श्रुत्वेत्यचिन्तयं सूनुर्मम सद्गतिहेतवे । ददौ दानान्यहं तिर्यग्जातौ तु कृमिभक्षकः || ३६४|| भक्षितश्च शुनानेन बाढं तिष्ठामि दुखितः । अहो चित्राणि कर्माणि चिन्तयन्निति संस्थितः || ३६५ ॥ युग्मम् ततश्च भद्र ! तस्यैव गिरेः पश्चिमदिस्थिते । कोलीकरीरवच्छूलखदिरादिवनाकुले ॥ ३६६ ॥ दुःसंचरे महागर्तस्थाणुकण्टककर्करैः । निः फले निर्जले दुःप्रवेशनाम्नि महावने || ३६७|| एकाक्षपृषतीगर्भे कुण्टयत्पृषततोऽभवम् । जातोऽस्मि प्रसवस्याऽहमसम्पूर्णे त्वनेहसि ॥ ३६८|| विशेषकम् १. लुठन् क ।
SR No.009102
Book TitleSamaraditya Sankshep
Original Sutra AuthorN/A
AuthorPrashamrativijay
PublisherPravachan Prakashan Puna
Publication Year2002
Total Pages215
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Literature
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy