________________
चतुर्थो भवः तत्राऽशोकतरोर्मूले मूलोत्तरगुणैर्युतम् । आचार्य कोशलाधीशविनयन्धरनन्दनम् ॥२५२।। अनेकसाधुसंयुक्तं सुधाशुभ्रयशोधरम् । नाम्ना यशोधरं सूरिमद्राक्षीन्मुदितो धनः ॥२५३।। युग्मम् रूपयौवनलावण्यशान्तिसंतोषमार्दवैः । तदीयैर्विस्मितो दध्यौ दृश्यः सेव्यश्च नन्वयम् ॥२५४|| ध्यात्वेति गत्वा वन्दित्वा तं साधुजनसंयुतम् । तद्दत्तधर्मलाभाशीरुपाविक्षत्क्षमातले ॥२५५।। अवोचच्च विभो ! किं ते भवनिर्वेदकारणम् । यद्रूपेण जितकामश्चरित्रेण पुनर्जितः ॥२५६।। प्रभुः प्राह भवादस्मान्नित्यनिर्वेदमन्दिरात् । किमन्यदपि निर्वेदकारणं प्रष्टुमर्हसि ॥२५७।। धनः प्रोवाच भगवन्सर्वसाधारणं ह्यदः । विशेष वद स प्राह चरित्रं निजमेव मे ॥२५८|| धनः प्राह प्रसद्येश निजं चरितमादिश । वीक्ष्याऽमुं शान्तकल्याणाकृति प्राह गुरुः शृणु ॥२५९|| विशालायां पुरि पुराऽमरदत्तोऽभवन्नृपः । देवी यशोधरा तस्य सतीव्रतयशोधरा ॥२६०|| तदङ्गभूर्बभूवाऽहं वीतेऽस्मान्नवमे भवे । सुरेन्द्रदत्तनामाऽस्मि पित्रोरत्यन्तवल्लभः ॥२६१।। मम वक्षोविभूषार्थमपरा मौक्तिकावली । भार्यास्त्युच्छसिताम्भोजनयना नयनावली ॥२६२।। तातः प्रदाय मे राज्यमात्मना व्रतमात्तवान् । अहमप्यात्तसम्यक्त्वो राज्यमस्मि प्रपालयन् ॥२६३।।
समरादित्यसंक्षेपः अन्यदा नयनावल्या दासी सारसिकाऽभिधा । ममैतं पलितव्याजाद्धर्मदूतमदर्शयत् ॥२६४|| ततोऽहं भवनिर्विण्णो दध्याविति निजे हृदि ।
अहो असारं मानुष्यं क्षणादेव विनश्यति ॥२६५।। नित्यं निशादिनव्याजाज्जीवानां यौवनायुषोः । त्रुट्यन्ति खण्डखण्डानि न जानाति जनो जङः ॥२६६।। जनायुर्जलमादाय निशादिनघटीचयैः । अर्केन्दुधुर्यो कालारघट्ट भ्रमयतः सदा ॥२६७|| जीवितव्याम्भसि क्षीणे देहसस्ये च शुष्यति । उपायः कोऽपि नास्त्यस्य तथापि सुखितो जनः ॥२६८।। तत्प्रमादं परित्यज्य प्रपद्ये व्रतमुत्तमम् । ध्यात्वेति नयनावल्या निजाकूतं न्यवेदयम् ॥२६९॥ साऽजल्पच्च मयाऽऽत्मायमार्यपुत्र तवाऽर्पितः । यत्त्वं प्रपद्यसे पूर्वं तत्प्रपत्स्येऽनु नन्वहम् ॥२७०|| अचिन्तयमहं देव्या अहो स्नेहो ममोपरि । चित्तज्ञत्वं विवेकश्च समानसुखदुःखता ॥२७१।। तदा बन्दी पपाठेत्युदयं प्राप्य प्रतप्य च । उद्द्योत्य भुवनं सर्वमस्तमेति दिवाकरः ॥२७२।। ततोऽध्यायमहं सूरस्याऽप्येकत्र च वासरे । इयत्यः स्युरवस्था यज्जीवलोकं धिगस्तु तत् ॥२७३।। कियन्तमपि निर्गम्य सन्ध्याकालं सदस्यथ । ययौ प्रदोषे नीरन्ध्रमणिदीपकमण्डितम् ॥२७४।।
१. नास्त्यन्यस्तथापि ख ग घ ङ च ।