SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ चतुर्थो भवः ११९ उक्तं च राज्ञा मद्राज्ये स कारयति चौरिकाम् । सर्वोऽप्यर्थस्तदेतेभ्यो लभ्यो धार्याः प्रयत्नतः ॥१८२।। यावत्सुदुःखितास्तत्र ते वसन्ति धनादयः । तावन्निशि तलारक्षैः परिव्राजकवेषभृत् ॥१८३॥ सलोवस्तस्करः प्राप्तो मन्त्रिणश्च निवेदितः । तेनापि लिङ्गी चौरोऽयमिति वध्यतयाऽर्पितः ॥१८४|| मषीधातुविलिप्ताऽङ्गः शरावश्रेणिभूषितः । शिर:स्थकरवीरस्रक् छित्तिरच्छत्रराजितः ॥१८५।। डिण्डिमध्वनिनाऽऽहूतलोकेन परिवारितः । खरारूढस्तलारक्षैर्वध्यस्थानमनायि सः ॥१८६।। कलापकम् नि:श्वस्याऽऽलोक्य लोकं च नाऽन्यथा मुनिभाषितम् । द्रव्यस्थानानि लोकानामाख्यामिति 'विचिन्त्य च ॥१८७|| ऊचे नृपनरानेतन्मुष्टं विश्व पुरं मया । द्रव्यं तदस्ति निक्षिप्तं गिरिनद्यादिभूमिषु ॥१८८|| तत्तद्गृहीत्वा पश्चान्मां हतेति तदुरीकृते । द्रव्यं प्राप्तं यथास्थानाऽऽख्यातं तद्रूषणं विना ॥१८९|| विशेषकम् मत्वेति मन्त्री तं प्राह निश्छद्म कथयस्व मे । लिङ्गित्वं तस्करत्वं च परस्परविरोधि ते ॥१९०।। स प्राह पुण्ड्रदेशान्तनगरे पुण्ड्रवर्धने । देवशर्मा द्विजन्माऽभूदग्निवैश्यायनान्वयः ॥१९१|| तस्य नारायणाख्योऽहं पुत्रस्तत्र प्ररूपये । हिंसया भवति स्वर्ग इति लोकस्य नि:कृपः ॥१९२।। समरादित्यसंक्षेपः अन्यदा पुरुषाः केऽपि नीयन्ते वध्यभूमिकाम् । मया प्रोक्तं महाचौरानेतान्धातयतेति च ॥१९३।। श्रुत्वा मद्वचनं तच्चावधिज्ञानी मुनिर्जगौ । अहो कष्टमहो कष्टमज्ञानस्य विजृम्भितम् ॥१९४|| शान्तेनाऽपि किमेतेन बभाषे परुषं वचः । ध्यात्वेति नत्वाऽपृच्छं तं किमज्ञानं मम प्रभो ॥१९५।। स प्राहाऽसदभियोगाद्विरुद्धाच्चोपदेशतः । अचौरानपि यच्चौरानेतान्वदसि कद्वदः ॥१९६।। तत्सत्यमपि नो सत्यं परो येन प्रपीड्यते । श्रुतौ ह्यसत्यसत्युक्ते चौरचौरप्रभाषणे ॥१९७।। उक्तं तत्तुल्यदोषित्वं सत्यसत्यभिलापतः । अचौरचौरजल्पाच्च द्विगुणं दोषमश्नुते ॥१९८॥ युग्मम् विरुद्ध दिशसि स्वर्गो हिंसयेति वदन् यतः । न हिंस्यात्सर्वभूतानि सर्वतीर्थकृतां मतम् ॥१९९।। किं चासदभियोगस्य फलं प्राप्तं पुरा त्वया । लप्स्यसे फलशेषं च दिनैः कतिपयैरपि ॥२००|| श्रुत्वेति मयका पृष्टः प्रभुः प्राह स्फुटाक्षरम् । अस्त्युत्तरपथे ख्यातं गर्जनं नाम पत्तनम् ॥२०१।। तत्राषाढाऽऽख्यविप्रस्याऽनुत्सुका रच्छुका जनी । सोमदेवस्तयोः सूनुस्त्वं वीते पञ्चमे भवे ॥२०२।। पित्रा शास्त्राणि वेदांश्चाध्यापितः साभिमानधीः । श्रितः पुराधिपं वीरसेनं तेन च पूजितः ॥२०३।। १. व्यचिन्त्य । २. तदुदीरिते क । ३. तमाह मन्त्री भगवन् ख ग घ च । १. ते प्रापुः स च तैः समं क ।
SR No.009102
Book TitleSamaraditya Sankshep
Original Sutra AuthorN/A
AuthorPrashamrativijay
PublisherPravachan Prakashan Puna
Publication Year2002
Total Pages215
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Literature
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy