________________
११७
११८
चतुर्थो भवः धनेन गारुडं दत्त्वा जीवितो द्यूतकृत्पुरा । धनस्तेन तथैवाऽहो प्रायो नोपकृतं वृथा ॥१६०।। न ये प्रागुपकारिभ्यः प्रीत्या प्रत्युपकारिणः । पुरुषाः परुषास्तेभ्यो धन्यान्मन्यामहे पशून् ॥१६१। अथ प्रोचे धनो राज्ञा क्रिययाऽज्ञायि ते कुलम् । आख्याहि किनिवासस्त्वं किनामा कीदृशोऽसि च ॥१६२।। नि:श्वस्याऽथ धनः प्राह किमकृत्यकृतः कुलम् । अब्जेषु श्रीनिवासेषु कृमयो न भवन्ति किम् ? ॥१६३|| सुशर्मपुरवासी च धनाख्यो वणिगस्म्यहम् । जात्यैव न तु शीलेन दध्यावथ धराधिपः ॥१६४|| धन्योऽस्मि यन्मयेदृक्षं नृरत्नं न विनाशितम् । ऊचे च त्वयि नाऽकृत्यं तदाख्याहि यथातथम् ॥१६५।। तदा ससम्भ्रमा भूपं वेत्रिण्येत्य व्यजिज्ञपत् । देव देवाङ्गजा पोतभङ्गाद्गतपरिच्छदा ॥१६६।। उद्यानपालिकास्येन देवं विज्ञपयत्यदः । यद्देव गच्छतां मध्येवाधि चण्डाऽनिलाऽऽहतम् ॥१६७|| स्फुटितं यानपात्रं न: स्त्रीचित्तस्थितगोप्यवत् । देवस्य तु प्रभावेण जीवन्त्यस्मि समागता ॥१६८।। विशेषकम् इयं विनयवत्याऽनुप्रैषि मेघवनस्थया । श्रुत्वेति नृपतिर्मेघवनं प्रीतः स्वयं ययौ ॥१६९॥ तां प्रवेश्याऽथ पप्रच्छ नृपो रत्नावली क्व ते । पोतभङ्गदिने चूतलतानिवसने स्थिता ॥१७०॥
समरादित्यसंक्षेपः पश्चात्किमपि संजातं न जानामि तयोदिते । नृपः प्राह धनं भद्र क्व सा त्वत्करमागता ॥१७॥ धनः प्राहाम्बुधेस्तीरे लब्धा स्त्रीशवसंनिधौ । परस्वाऽपहतेः स्वं हि तन्मन्येऽकृत्यकारकम् ॥१७२।। राज्ञोक्तं गृहिणो नेयं परद्रव्याऽपहारिता । अथवाऽलमतीतेन वस्तुना किं करोमि ते ॥१७३|| धनः प्राहाऽन्त्यजेष्टार्थाधिकदानान्न किं कृतम् । देवेन नृपतिः प्रोचे स्तोकं तस्याऽपि तत्किल ॥१७४।। समीक्षितकृतः किं नु प्रोच्यते तव सत्तम । जीविताऽधिकमत्पुत्रजीवितव्यप्रदायिनः ॥१७५।। धनः प्राहा ऽभवत्सर्वं ममेष्टं देवदर्शनात् । दत्त्वाऽथ भूषणं प्रेषि स नृपेण निजैः सह ॥१७६।। दिनैः कतिपयैरेताः पुरं नाम्ना गिरिस्थलम् । तत्राऽपि चण्डसेनस्य मुष्टे कोशे महीपतेः ॥१७७।। वीक्ष्यमाणेषु चौरेषु बद्धेषु नृपवर्त्मसु । उपकारणिकं धृत्वा नीतास्ते तैश्च भाषिताः ॥१७८।। युग्मम् के यूयं क्व च गन्तारः किं च वोऽस्तीति तेऽवदन् । श्रावस्तीनृपनिर्देशात्सुशर्मनगरं प्रति ॥१७९।। अस्त्यस्य सार्थवाहस्य नृपदत्तं च भूषणम् । कीदृशं तदिति प्रोक्तास्तत्ते तेषामदर्शयन् ॥१८०|| गतं कालाऽन्तरे तत्तैः स्वकीयमुपलक्षितम् । धृत्वा नीताश्च राजान्ते क्षेपितास्तेन चारके ॥१८१।।
१. सुशर्मपुरखास्तव्यो ख ।
१. ज्ञेयं ख ग घ च । २. कतिपयैरेयु: ख ग घ च । ३. क्षेपिता ङ च ।