SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ १०७ १०८ चतुर्थो भवः नन्दकः प्राह चैतस्य नान्यथा जायते धृतिः । सार्थेशः प्राह तयेवमस्तु तस्य धृतेः कृते ॥४३।। कथिते नन्दकेनेति धनस्तोषादघोषयत् । इतः पुराद्धनो याता तामलिप्त्यां वणिज्यया ॥४४|| यः कोऽपि तत्र गन्तास्ति स समेतु समीहितम् । यद्यस्य नास्ति तत्तस्य पाथेयादि प्रदास्यति ॥४५॥ युग्मम् यानभाण्डादिकं सर्वं निजं च प्रगुणं व्यधात् । अथ दध्यौ धनश्रीर्यद्भविता सुन्दरं परम् ॥४६|| प्रवासेऽस्य महानन्दं नन्दको यद्विधास्यति । नन्दकः सह यातेति तयाऽऽसन्नदिने श्रुतम् ॥४७॥ युग्मम् ततो दम्भाद्धनं प्राहाऽऽर्यपुत्र प्रस्थितो भवान् । किं कृत्यं मम तेनोक्तं गुरूणां पर्युपासना ॥४८।। साश्रुः सा कैतवादूचे गुरवो हृदये मम । यदि यास्यसि मां हित्वा प्राणान्हास्याम्यहं तदा ॥४९।। उक्त्वेत्यस्यां रुदत्यां द्राग् धनमाता समागता । मातुरभ्युत्थिते पुत्रे धनश्रीनिर्ययौ गृहात् ॥५०॥ मात्राऽज्ञायि तदाकूतमथ पुत्रोऽनुशासितः । वत्स ! देशान्तरं दीर्घ दुर्लभः संगमः पुनः ॥५१॥ अर्थार्जनं च संक्लेशं तन्मूलमविषण्णता । गुण्यगण्योऽसि यत्नस्तु बाद कार्यः क्षमादिषु ।।५२।। प्रवृत्तिमें सदा ज्ञाप्या यत्नः कार्यः शरीरके । विनयाऽऽनम्रगात्रोऽथ धनः प्राह तथेति ताम् ॥५३॥ समरादित्यसंक्षेपः श्रीदेव्यथ गृहे गत्वा वधूमातरमूचुषी । धनेन सह गच्छन्तीमनुजानीहि नन्दनाम् ॥५४॥ साऽथ सुन्दरमित्युक्त्वा तां संवाह्य व्यसर्जयत् । तद्विसृष्टाऽथ हष्टा साऽचलत्सार्थश्च वर्त्मनि ॥५५।। मासद्वयप्रयाणेन तामलिप्तीमवाप्तवान् । धनोऽपश्यन्नृपं तेन वस्त्राद्यैर्बहुमानितः ॥५६॥ भाण्डं नियोजयल्लाभं यथेष्टमनवाप्य सः । दध्यौ कथमसम्पूर्णकामो यामि निजं गृहम् ॥५७|| तरामि सागरं तस्मान्नाऽन्यथा प्रचुराः श्रियः । तेनेति मन्त्रितं साधं कान्तया नन्दकेन च ॥५८।। तदा मज्जनवेलायां जरच्चीराऽन्तरीयवान् । आपाण्डुरकरो घृष्टनखस्ताम्बूलचर्वकः ॥५९॥ प्रम्लानपुष्पधम्मिल्लस्त्रस्तः कितववृन्दतः । पृष्ठं विलोकयन्भीतो द्यूतकारः समागमत् ॥६०॥ युग्मम् ऊचे च रक्ष मामेभ्यो धनः प्रोवाच के त्विमे । निजदुश्चेष्टितं वक्तुं न शक्तोऽस्मीति सोऽवदत् ॥६१॥ कुलीनोऽयमिति ध्यात्वा धनः प्राह भवेऽत्र हि । स्खलितं कस्य नाऽऽयाति ततः कथय कारणम् ॥६२।। स प्राहाऽहं वणिक्पाशो लोकद्वयविरुद्धकृत् । उत्पन्नो रुद्रदेवस्य कुलेऽपि कुलपांसनः ॥६३|| ही महेश्वरदत्ताख्यः पुरा पुष्पपुराश्रयः । द्यूतेन विश्वनिन्द्येन स्वजनेभ्य कृतो बहिः ॥६४॥ युग्मम् १. नन्दके नापि क । १. निजं ख ग घ च ।
SR No.009102
Book TitleSamaraditya Sankshep
Original Sutra AuthorN/A
AuthorPrashamrativijay
PublisherPravachan Prakashan Puna
Publication Year2002
Total Pages215
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Literature
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy