SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ १०५ १०६ चतुर्थो भवः श्रेष्ठिनः पूर्णभद्रस्य गोमत्यां तनयाऽजनि । धनश्रीरिति नाम्ना सा कमादाप च यौवनम् ॥२०॥ युग्मम् अष्टमीचन्द्रभालाऽथाऽष्टमीचन्द्रमहोत्सवे । यान्ती लीलागृहोद्यानाद् गृहं दृष्टा धनेन सा ॥२१॥ सखीजनवृतामिन्दुलेखामिव सतारिकाम् । धनस्तां प्राग्भवाभ्यस्तमैत्र्या चिरमलोकत ॥२२।। तयाऽपि प्राग्भवाऽभ्यस्तमत्सरात्स निरीक्षितः । पुरोहितसुतः सोमदेवो वेद धनाशयम् ॥२३॥ मत्वा वैश्रवणेनाऽस्माद्याचिता पूर्णभद्रतः । धनश्रीस्तेन दत्ताऽस्मै ज्ञातं ताभ्यां मिथोऽपि तत् ॥२४॥ परितुष्टो धनश्चित्ते धनश्रीयंथिता पुनः । महा तु तयोर्वृत्त उपयाममहोत्सवः ॥२५॥ कित्ययत्यपि गते काले धनश्रीदे॒षिणी धने । तस्यैव गृहदासेन नन्दकाख्येन संगता ॥२६।। अग्निशर्मतपस्वित्वे स तस्याः परमः सुहृत् । संगमाख्यः कुलपतेर्बभूव परिचारकः ॥२७|| ततो विडम्बनाप्रायं भोगसौख्यं तया समम् । भुञ्जानस्य धनस्याऽस्य गतः कालः कियानपि ॥२८॥ अथ द्विधाऽस्तपक्षेषु मेघमित्रेषु पक्षिषु । हसन्निव समेत् कासकुसुमैर्जलदाऽत्ययः ॥२९।। स्मेराम्भोजाऽक्षिषु ध्वानिभृङ्गस्वागतवाचिषु । सरस्स्वच्छाऽम्बुचित्तेषु यत्र हंसैः समागतम् ॥३०॥ लोलकल्लोलमालाभिः प्रसारितभुजैरिव । चकेऽभ्यागतहंसानां सरोभिरभिवादनम् ॥३१।। समरादित्यसंक्षेपः भृङ्गीगीतिनदद्वीचिवाद्यनृत्यत्सरोरुहै: । सरोभिर्विदधे साधु हंसाऽऽगममहामहः ॥३२॥ अभ्राणि यत्र शुभ्राणि हित्वाऽम्बु लवणाम्बुधेः । पीतक्षिरोदवारीणि विभान्तीव मनीषिणाम् ॥३३।। रुग्णानि यत्र दृश्यन्ते वनानि मदवारणैः । सप्तच्छदानां कृष्णालिकुलरोषवशादिव ॥३४॥ एवंविधे शरत्काले कार्तिकीपूर्णिमामहे । दृष्टः समृद्धदत्ताख्यः सार्थवाहस्य नन्दनः ॥३५॥ वास्तव्यो नगरेऽत्रैव स्वभुजोपार्जितैर्धनैः । दीनादीनां ददद्दानं दानशौण्डोऽनिवारितम् ॥३६॥ युग्मम् दध्यौ धनोऽथ धन्योऽयं स्वभुजोपात्तवित्तदः । इति ध्यायन्नयं जज्ञे सुमना अपि दुर्मनाः ॥३७॥ नन्दकस्तस्य नेदीयाञात्वा भावमभाषत । सार्थेशपुत्र ! कस्मात्त्वं विमना इव दृश्यसे ॥३८।। धनेनाऽथ निजाकूते कथिते प्राह नन्दकः । तवाऽप्यस्ति बहु द्रव्यं देहि तस्मादितोऽधिकम् ॥३९।। धनः प्राह किमेतेन पूर्वजोपार्जितेन मे। स एव हि नरः श्लाघ्यो यो दत्ते स्वाऽजितं धनम् ॥४०॥ तद्विज्ञपय तातं मे यथा पूर्वजसेवितम् । अहं करोमि वाणिज्यं समयोऽर्थस्य यौवने ॥४१।। श्रेष्ठी तेनेति विज्ञप्तस्तं प्रोचे वद नन्दनम् । त्रिवर्गमूलं बह्वस्ति पूर्वजोपाजितं धनम् ॥४२।। १. दृश्यते ख ग घ च ।
SR No.009102
Book TitleSamaraditya Sankshep
Original Sutra AuthorN/A
AuthorPrashamrativijay
PublisherPravachan Prakashan Puna
Publication Year2002
Total Pages215
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Literature
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy