________________
चतुर्थो भवः
अत्रैव जम्बद्रीपेऽस्ति क्षेत्रे भरतनामनि । सुशर्मजनसम्पूर्ण श्रीसुशर्मपुरं पुरम् ॥१॥ मत्वा जनं पराऽनर्थविमुखं देवदीर्घिका । पावित्र्याऽदानबुद्ध्या यदध्यास्ते कल्किकल्किता ॥२॥ खरायुधोऽप्यरीभाणां मथने नखरायुधः । तत्राऽस्ति सुधनुर्भूपो धनुर्वद्गुणसंगतः ॥३।। यद्यशोधनसारस्य मिलितं वैरिदुर्यशः । रोद:समुद्रे स्थैर्याय कृष्णाङ्गारनिभं बभौ ॥४॥ तस्याऽस्ति संमतः सार्थवाहो वैश्रमणाभिधः । वासवस्येव यः स्थास्नुरुत्तरस्यां सदा दिशि ॥५॥ हृषीकेशस्य तस्याऽस्ति श्रीदेवीव स्वरूपतः । समानकुलशीलाढ्या श्रीदेवी नामतः प्रिया ॥६॥ तयोः परस्परस्नेहप्राप्तसंसारसारयोः । कियानपि गतः कालो विषयाणां निषेवणात् ॥७॥ ताभ्यामथाऽनपत्याभ्यां तत्पुरासन्नवासिनः । धनदेवाख्ययक्षस्य पूजां कृत्वोपयाचितम् ॥८॥
समरादित्यसंक्षेपः भगवन्यदि नौ पुत्रस्त्वत्प्रभावाद्भविष्यति । ततो महामहं कृत्वोत्क्षेप्स्यावस्तस्य नाम ते ॥९॥ अन्यदा शिखिनो जन्तुर्ब्रह्मलोकात्परिच्युतः । श्रीदेव्याः कुक्षिमध्यास्त दृष्टः स्वप्ने तया निशि ॥१०॥ उन्नतः शुभरुग् लीलागामी दानप्रवृत्तिमान् । रोलम्बरोलं बिभ्राणश्चतुर्दशनभासुरः ॥११॥ आरक्ततालुरुत्तालशोणचामरमण्डितः । सुवर्णशृङ्खलानद्धघण्टामालाविभूषितः ॥१२॥ कुम्भन्यस्तसृणिपूंर्णमानचारुविलोचनः । प्रविशन्नुदरे मत्तो हस्ती वदनवर्त्मना ॥१३॥ कलापकम् तथा विबुद्धयाऽख्यायि दयिताय स चावदत् । वणिग् नगरनेता ते भविता नन्दनः प्रिये ॥१४॥ हृष्टा त्रिवर्गसम्पत्तिरता पूर्णमनोरथा । समये प्रसवस्यैषा सुषुवे सुतमद्भुतम् ॥१५|| परितोषाख्यया चेट्याऽऽख्याते सपरितोषया । परितोषयुतस्तस्यै श्रेष्ठ्यदात्परितोषिकम् ॥१६।। दापितेऽथ महादाने कारिते च महोत्सवे । मासेऽतीते युतः पौरैः श्रेष्ठी यक्षाऽऽलये ययौ ॥१७॥ पूजां विधाय यक्षस्य पातयित्वा पदोः सुतम् । यक्षनाम्ना सुतस्यैष धन इत्यभिधां व्यधात् ॥१८|| स बभूव युवतेश्च जालिनीजीवनारकः । उद्धृत्य नरकाद् भ्रान्त्वा भवं तत्रैव पत्तने ॥१९॥
१. नामतः ख ग घ च; कृत्वा
क्षे
ख
ग घ
ङ ।
१. and २. those verses are transposed in ख ग घ च । ३. ताभ्यामप्न ख ग घ च ।