________________
नवभवानुक्रमः
श्रीप्रद्युम्नाचार्यविरचितः श्रीदेवानन्दसूरिभ्यो नमोऽस्तु यदुपज्ञतः । सिद्धसारस्वतादीहक् कुर्वेऽहं बालचापलम् ॥२१॥ तद्विनेयं नमामि श्रीकनकप्रभसद्गुरुम् । पदार्थमर्थितो ज्ञात्वा येन पोतेऽप्यहं पितुः ॥२२॥ श्रीमते नरचन्द्राय नमोऽस्तु मलधारिणे । ददे मेऽनुत्तरा येनोत्तराध्ययनवाचना ॥२॥ विभुं विजयसेनं तं नौमि येन जनेऽखिले । न्यस्तो विकस्वरो न्यायस्तदीयकलिका मयि ॥२४॥ कूवडग्रामविश्रामं पद्मचन्द्रप्रभुं स्तुवे । चातुर्विद्येन मे दत्ता येनावश्यकवाचना ॥२५।। बहुप्रबन्धकर्तुः श्रीबालचन्द्रस्य का स्तुतिः । मन्त्रीशवस्तुपालेन यः स्तुतः कवितागुणात् ॥२६।। प्रबन्धस्य विधानेऽहमशक्तः स्वगुणैः पुनः । हरिभद्रप्रभोर्वाणीगुणेन विदधामि तम् ॥२७॥ तत्कृते समरादित्यचरिते पूरिते रसैः । वक्ष्ये संक्षेपमक्षेपमात्मनः स्मृतिहेतवे ॥२८॥ ग्रासे बालः पितुः प्राप्ते किञ्चिदुज्झति चात्ति च । यथा तथा चरित्रेऽस्मिन्विधास्येऽहं तथाविधः ॥२९॥ नवं कर्तुमशक्तेन मया मन्दधियाधिकम् । प्राकृतं गद्यपद्यं तत्संस्कृतं पद्यमुच्यते ॥३०॥
गुणसेनाग्निशर्माख्यौ जन्मिनौ प्रथमे भवे । सिंहानन्दाभिधौ वप्ता तनयश्च द्वितीयके ॥३१॥ शिखी सुतोऽस्य माता च जालिन्याख्या तृतीयके । तुर्ये धनो धनश्रीश्च पतिपत्नीतया मतौ ॥३२॥ जयश्च विजयश्चैव सोदरौ पञ्चमे भवे । धरणाख्यश्च लक्ष्मीश्च षष्ठे तौ दम्पती पुनः ॥३३॥ बन्धू पितृव्यजौ सेनो विषेणश्चापि सप्तमे । गुणचन्द्रोऽष्टमे पूर्वः परोऽभूद्वानमन्तरः ॥३४॥ नवमे समरादित्यो गिरिसेनः परोऽन्त्यजः । इत्थं मर्त्यभवाः स्वर्गदुर्गत्यन्तरितास्तयोः ॥३५॥ आद्यस्याजनि मोक्षोऽथान्यस्यानन्तो भवोऽभवत् । विरोधो ववृधे पूर्व नर्मपारणभङ्गतः ॥३६।। आद्येनाद्ये भवे पूर्वमग्निशर्मा खलीकृतः । गुणसेनस्ततस्तेन पश्चात्सर्वेषु जन्मसु ॥३७।। सतामभिमताः सन्ति शतशः सुप्रथाः कथाः । न परा समरादित्यात्परं संवेगरङ्गभूः ॥३८।। संवेगः कथितो मोक्षाभिलाष: पूर्वसूरिभिः । संक्षिप्य वक्ष्यमाणोऽसौ ततः सम्यग् निशम्यताम् ॥३९||