________________
समरादित्यसंक्षेपः
श्रीप्रद्युम्नाचार्यविरचितः श्रीसमरादित्यसंक्षेपः
चित्रभानुसुधाभानुचण्डभानुप्रभाधिकम् । शाश्वतं जयति ज्योतिः परमं परमङ्गलम् ॥१॥ आदिबोधिदमर्हन्तं वृषभं कनकप्रभम् । प्रणौमि यदनुध्यानं स्तम्भनं मोहभूपतेः ॥२॥ शान्त्याद्यर्हत्त्रयं नौमि यत्पदाधो निधिव्रजः । नवहेमाम्बुजव्याजात्परित्यक्तोऽपि नात्यजत् ॥३॥ जेतापि जगतामेष विषमास्त्रो यतस्त्रसन् । सुध्रुवां भ्रूवनेऽनेशत् स नेमिः पातु वः प्रभुः ॥४|| श्रीमतः पार्श्वनाथस्य स्तुमस्तां गतरागताम् । यत्र प्रभावती मूर्तिः सत्त्रं सर्वत्र दृश्यते ॥५॥ अन्तस्थाशीर्षवर्गान्त्यानपि पूज्यपदं नयन् । वर्धमानमहावीरनामभ्यां पातु वो जिनः ॥६|| विदितस्फूर्तयः शुद्धसंयमस्येव मूर्तयः । जिनाः सप्तदशान्येऽपि श्रेयो विश्राणयन्तु वः ॥७॥ चतुर्मुखभवां हंसगामिनीमर्थदीपिकाम् । स्फुरत्प्रकीर्णकामङ्गोपाङ्गपूर्णां गिरं स्तुवे ॥८॥
श्रीमते गोपमुख्याय गौतमस्वामिने नमः । परितश्चारिता येन त्रिपद्यपि जिनस्य गौः ॥९॥ ससुधर्मासधर्मा श्रीसुधर्मा गणभृद्वरः । सवृन्दारकवृन्देन वज्रिणा सेवितः श्रिये ॥१०॥ जम्बूजित्वा जनीव्याजाच्चमू: कर्ममहीभुजाम् । तानेकाङ्गाञ्जिगायाष्टावप्यकष्टात्किमद्भुतम् ॥११॥ वैरिणामन्तरङ्गाणां षण्णामपि निषेधकाः । षट् सन्तु षड्व्रताधाराः श्रुतकेवलिनः श्रिये ॥१२॥ वज्रोऽयं नवचत्त्वात्रो नवो धनगिरावभूत् । चारूमिकायां रुक्मिण्यां यो धात्रापि न यन्त्रितः ॥१३॥ तामेवार्या स्तुवे यस्या धर्मपुत्रो वृषासनः । गणेशो हरिभद्राख्यश्चित्रं भववियोगभूः ॥१४॥ चतुर्दशशती ग्रन्थान् सदालोकान् समावहन् । हरेः शतगुणः श्रीमान् हरिभद्रविभुर्मुदे ॥१५|| तमःस्तोमं स हन्तु श्रीसिद्धसेनो दिवाकरः । यस्योदये स्थितं मूकैरुलूकैरिव वादिभिः ॥१६॥ सिद्धव्याख्यातुराख्यातु महिमानं हि तस्य कः । समस्त्युपमिति म यस्यानुपमितिः कथा ॥१७॥ वादं जित्वाल्लुकक्ष्मापसभायां तलपाटके । आत्तैकपट्टो यस्तं श्रीप्रद्युम्नं पूर्वजं स्तुवे ॥१८॥ वस्त्रप्रतिष्ठाचार्याय नमः श्रीदेवसूरये । यत्प्रसादमिवाख्याति सुखप्रश्नेषु दर्शनम् ॥१९॥ नृपतिर्बोधितो मारिवारिणा हेमसूरिणा । चित्रं तु चेतना जन्तुजाते जातेह भूतले ॥२०॥