SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ तृतीयो भवः तज्ज्ञेयं ज्ञानदानं तु येन दत्तेन देहिनः । जानन्त्युपायं बन्धस्य मोक्षस्य च शिवप्रदम् ॥१६०॥ तस्य ज्ञानप्रदानस्य कथं स्यादपरं समम् । येनैकेन प्रदत्ताः स्युः सुरासुरनरश्रियः ॥१६१।। जायते ज्ञानदानेन जन्तुः सर्वज्ञताऽऽस्पदम् । क्रमात् कर्मक्षयं कृत्वा लभते च परं पदम् ॥१६२।। धर्मोपष्टम्भदानं तु कथितं जिनपुङ्गवैः । नवकोटीविशुद्धं यत्साधुलोके वितीर्यते ॥१६३।। तदन्नं पानकं वस्त्रं पात्रं शयनमौषधम् । आसनं च वितीर्येत धर्मोपष्टम्भकं मुनेः ॥१६४|| तच्चतुर्धा परिज्ञेयं दातृग्राहकभेदतः । कालभावभिदाभ्यां च शुद्धं तत्राऽऽदिमं शृणु ॥१६५।। न्यायोपात्तं धनं प्रासु कीर्त्यहङ्कारवर्जितः । श्रद्धाभरेण यद्दत्ते दातृशुद्धं तदीरितम् ॥१६६।। दशभिर्धर्मपात्राय त्रिगुप्ताय यताऽऽत्मने । यद्दानं दीयते तद्धि ज्ञेयं ग्राहकशुद्धिमत् ॥१६७।। यद् गात्रमात्रायात्रार्थमाहरद्भ्यो हितं मितम् । काले दीयेत साधुभ्यः कालशुद्धं हि तन्मतम् ॥१६८|| कृषिकर्म यथा काले विहितं सफलं भवेत् । काले दत्तं तथा दानं दातुः सफलमीरितम् ॥१६९।। भावशुद्धं तु तद्यत्र दाता कालुष्यवर्जितः । रोमाञ्चितवपुर्भक्त्या दत्ते दानं समाहितः ॥१७०॥ समरादित्यसंक्षेपः मोक्षहेतूनिदानेऽसौ विधिरुक्तः पुरातनः । प्रतिषिद्धं दयादानं न कदाऽपि जिनेश्वरैः ॥१७१|| पञ्चास्रवपरीहार: कषायाणां निषेधनम् । संवेगश्च स्थिरश्चित्ते शीलधर्म उदाहृतः ॥१७२।। तपः षोढा भवेद् बाह्यं षोढा चाऽभ्यन्तरं मतम् । कर्मनिर्मूलने शक्तस्तपोधर्मः प्रकीर्तितः ॥१७३।। अनित्यतादिमैत्र्याद्या ध्येयाः षोडश भावनाः । आत्मनिन्दा च गर्दा च धर्मोऽयं भावनामयः ॥१७४।। एतं चतुर्विधं धर्म पालयित्वा जिनोदितम् । प्राप्ता मोक्षं सदासौख्यमनन्ता जन्तवो भवात् ॥१७५।। स्थिरचित्तः शिखी धर्मे प्राह सत्यमिदं प्रभो ! । गृहस्थस्तु न सम्पूर्णे शीलादित्रितये क्षमः ॥१७६।। तदादिश नरः कीदृक् श्रमणत्वोचितो मतः । गुरुराह भवोद्विग्नः कुलीनः शुद्धबुद्धियुक् ॥१७७|| कृतज्ञो विनयी श्रद्धासहितो जनसंमतः । स्थिर: समुपसंपन्नः श्रमणत्वोचितः स्मृतः ॥१७८।। शिखी समुपसम्पन्नोऽस्मीति प्रोचे गुरोः पुरः । प्रमाणं भगवांस्तत्र ततो गुरुरचिन्तयत् ॥१७९।। दक्षः प्रश्नेषु सूक्ष्मेषु प्रशान्तश्चैष लक्ष्यते । यत्तन्मन्ये कुलीनेन भाव्यं भवविरागिणा ॥१८०|| उपसंगृह्यते तस्मादेष ध्यात्वेति तं जगौ । श्राद्ध ! युक्तमिदं किं तु श्रामण्यमतिदुष्करम् ॥१८१।। १. कालदत्तं ख ग घ । १. संजगौ ग घ च ।
SR No.009102
Book TitleSamaraditya Sankshep
Original Sutra AuthorN/A
AuthorPrashamrativijay
PublisherPravachan Prakashan Puna
Publication Year2002
Total Pages215
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Literature
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy