SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ द्वितीयो भवः प्रातः प्रवादे संजाते मयाऽप्रच्छि कुतो धनम् । यज्ञदेवोऽवदत्तात ! भियेदमिह गोपितम् ॥१९४|| मा शतिष्ठास्त्वमित्युक्ते नि:शङ्कोऽहं ततोऽभवम् । यावत्तावदिदं राज्ञश्चन्दनेन निवेदितम् ॥१९५|| किं ते हृतं नृपप्रोक्ते स पत्रस्थमदर्शयत् । आघोषणां नराधीश: पटहेनेत्यचीकरत् ॥१९६|| चन्दनस्य हतं द्रव्यं यद्गृहे कथयत्वसौ । ज्ञातेऽन्यथा नृपश्चण्डो महादण्डं विधास्यति ॥१९७।। आघोषणाव्यतिक्रान्तेर्गतेऽथ दिनपञ्चके । यज्ञदेवो नृपस्याग्रेऽवदद्विश्वस्तवञ्चकः ॥१९८|| देव नैवोचितं पुंसां मित्रदोषप्रकाशनम् । राजाऽपथ्यं तु नोपेक्ष्यमिति ध्यात्वा प्रकाश्यते ॥१९९।। राज्ञा कि तदिति प्रोक्ते सोऽवदच्चन्दनालयः । मुषितश्चक्रदेवेन ज्ञातं परिजनान्मया ॥२००।। नृपः प्राह कुलीनेऽस्मिन्नघं न घटते ह्यदः । सोऽथ प्रोवाच किं न स्यात् कुसुमेषु कृमिव्रजः ॥२०१॥ ततः केनाऽप्युपायेन गृहं तस्य निरूप्यताम् । श्रुत्वेति नृपतिः प्रैषीद्दत्त्वा शिक्षा नियोगिनः ॥२०२।। तत्र ते पत्रमादाय नष्टद्रव्यनिवेदकम् । पप्रच्छु किमप्यस्ति पत्रस्थं वस्तु ते गृहे ॥२०३|| निःशङ्केन मया नेति प्रोक्ते ते विविशुगृहम् । यत्नगोपितमाकर्षश्चन्दनद्रव्यवासनम् ॥२०४|| समरादित्यसंक्षेपः तच्च चन्दननामा प्रेक्ष्योचुर्मामिदं कुतः । मयोदितं ममैवेदं किं तु नाम्नि विपर्ययः ॥२०५।। कियत्संख्यमिदं द्रव्यं न वेद्मीति मयोदिते । सहस्रदशकं पत्रे दीनाराणामवाचयन् ॥२०६।। पत्रार्थे मिलिते प्रोचुः पुनस्ते किमिदं ननु । तथैवोक्ते मया कोपात्ते मां निन्युनृपान्तिके ॥२०७।। वृत्तान्तः कथितश्चण्डशासनस्य नरेशितुः । तैः सोऽपि मामुवाचोग्रशासनोऽपि हि सामवाक् ॥२०८।। सार्थवाहसुत ! ज्ञातलोकद्वयपथो भवान् । त्वय्यसंभाव्यमेतत्तत्परमार्थं निवेदय ॥२०९।। इत्युक्तोऽपि नृपेणाऽहं मित्रस्नेहविमोहितः । मौनेन केवलं तस्थौ बाष्पक्लिन्नविलोचनः ॥२१०॥ राज्ञाऽथ शङ्कितेनापि तातस्य बहुमानतः । विरूपकमकृत्वाहं देशत्यागे निदेशितः ॥२११।। पुरदेवीवनासन्नं मां राजपुरुषाः पुरात् । निर्वास्य तत्र मुक्त्वा च निवृत्ता नगरं प्रति ॥२१२।। अचिन्तयमहं माने प्रम्लाने जीवितेन किम् । उद्ध्नामि तदात्मानं वटे देवीवनान्तगे ॥२१३|| प्रवृत्तोऽहं वटं गन्तुं तदा नगरदेवता । अवधेरुपयोगेन मत्वा मयि कृपावती ॥२१४॥ नृपस्याऽम्बामधिष्ठायाख्याय सर्वं यथातथम् । उवाच चक्रदेवं त्वं गत्वा मृत्योर्निवारय ॥२१५।। सन्मानपूर्वकं तं च नगरान्तः प्रवेश्य । नृपोऽथ यज्ञदेवस्य बन्धायाऽऽदिष्टवान्भटान् ॥२१६।। विशेषकम् १. आघोषणे व्यतिक्रान्ते क ङ । २. आगमच्च ख ग ङ ।
SR No.009102
Book TitleSamaraditya Sankshep
Original Sutra AuthorN/A
AuthorPrashamrativijay
PublisherPravachan Prakashan Puna
Publication Year2002
Total Pages215
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Literature
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy