________________
द्वितीयो भवः स्फटिकाचलचूलावद्धतं विशदां तुनम् । शशिरेखाभनिर्गच्छदंष्ट्रं पिङ्गललोचनम् ॥९॥ पृथु वक्षःस्थले तुच्छं मध्ये वृत्तकटीतटम् । प्रलम्बवालधि सिंहपोतं सर्वाङ्गसुन्दरम् ॥१०॥ स्वप्ने वदनमार्गेण प्रविश्य जठरे स्थितम् । वीक्ष्य प्रबुद्धा कथयाम्बभूव पृथिवीभुजे ॥११॥ कलापकम् नृपः प्राह द्विषद्वर्गद्विपद्विपरिपूपमः । यशःप्रसरवान् देवि ! भविताऽङ्गभवस्तव ॥१२॥ तदाकर्ण्य प्रहृष्टा सा क्रमाद्गर्भानुभावतः । तृतीये मासि संजातदोहदाऽऽख्यन्महीभुजे ॥१३।। जिनार्चा पात्रदानं च दीनानाथाऽनुकम्पनम् । सर्वसत्त्वाऽभयं चेति मम नाथ ! मनोरथाः ॥१४॥ ततोऽभ्यधिकसंजातप्रमोदः पृथिवीपतिः । विदधे तत्तथा सर्वमिष्टवैद्योपदिष्टवत् ॥१५॥ अथ प्रमुदिता देवी परिपुष्टवपुष्टमा । दिनेषु परिपूर्णेषु सुमुहूर्ते शुभे दिने ॥१६॥ सुखेन सुषुवे सूनुमन्यूनतनुतेजसम् । अचिरचिष्मतो दीपमिव स्निग्धदशाश्रयम् ॥१७|| तज्जन्म नृपतेश्चेट्या शुभंकर्यभिधानया । न्यवेदि तेन सा चके दारिद्रयद्वेषिणी क्षणात् ॥१८॥ नृपतिर्मुदितः पुत्रजन्मोत्सवमकारयत् । त्रिंशतं दिवसान् वाद्यगीतनृत्यमनोहरम् ॥१९|| प्रजापाणिधमे तस्मिन् वर्तमाने महोत्सवे । शून्यभावो निराधारः कारागारं समाश्रितः ॥२०॥
समरादित्यसंक्षेपः व्यतीते मासि बालस्य सिंहस्वप्नानुसारतः । सिंह इत्यभिधा चक्रे महोत्सवपुरःसरम् ॥२१॥ क्रमात्कलाकलापेन देहस्योपचयेन च । वर्धमानो रतिक्रीडावनं प्राप स यौवनम् ॥२२॥ अन्यदा पुष्पचापस्य पुष्पकालः परः सुहृत् । उपायनमुपादाय पुष्पबाणान्युपागमत् ।।२३।। दीप्तं दिग्मण्डलं यत्र कुसुमैः किंशुकोद्भवैः । प्रोषितप्रेयसीचित्याज्वलितज्वलनैरिव ॥२४॥ परितः सहकारेषु भ्रान्ता भ्रमरधोरणी । धूम्येव विरहार्चिष्मद्दह्यमानाध्वगावलेः ॥२५।। पुरस्कृतरतिः पुष्पचापे न्यस्तशिलीमुखः । मनो विश्वस्य विश्वास्य मनोभूर्यत्र विध्यति ॥२६|| जगज्जिगीषोः कामस्य स्फुटं जयजयध्वनिम् । कोकिला: कलयाञ्चक्रुः कलं कलकलं किल ॥२७।। एवंविधे वसन्तौ निजैः सहचरैः सह । ययौ कुमार उद्याने क्रीडासुन्दरनामनि ॥२८॥ तत्राऽस्य कुर्वतः क्रीडां दृष्टिगोचरमागता । वेणीभ्रमरमालाभृन्नामतः कुसुमावली ॥२९।। लक्ष्मीकान्ताभिधानस्य मातुलस्य सुता कनी । रम्भास्तम्भायमानोरुयुगा कमललोचना ॥३०॥ सखीजनेन दक्षेण परितः परिवारिता । उद्यान श्रीरिवाध्यक्षा ऋतुलक्ष्मीगणावृत्ता ॥३१॥ विशेषकम् साभिलाषमनेनैषा चिरकालं विलोकिता । तयाऽपि तं चिरं वीक्ष्याऽपसरन्त्या विचिन्ततम् ॥३२॥