SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ ३१९ अष्टमो भवः चन्द्रः सलाञ्छनो वज्री सहस्रेक्षणदूषणः । विष्णुः कृष्णः स्मरोऽनङ्गः सख्यूचे स्वयमूह्यताम् ॥१२३।। चिरं निरीक्ष्य सा प्रोचे सखि ! नाऽयममानुषः । वर्धमानवयोऽवस्थो निमेषोचितलोचनः ॥१२४|| सख्यूचे सुष्टु विज्ञातं भवत्या भर्तृदारिके । अहं तु तर्कयाम्येष वरस्तव भविष्यति ॥१२५॥ तदा स्वकार्यमुद्दिश्य सिद्धादेशः पुरोहितः । प्रोवाच संशयो नाऽत्र निःसंदेहं भविष्यति ॥१२६।। श्रुत्वा रत्नवती हृष्टा सख्याहोपश्रुतिः श्रुता । तद्वाक्यं बहु मत्वाऽथ समारेभे निरीक्षितुम् ॥१२७।। आनीते चित्रसुन्दर्योपस्करे चित्रकर्मणः । तदवस्थं समालेख्य प्रैषीन्मदनमञ्जुकाम् ॥१२८।। सा गत्वा चार्पयित्वा च महिष्यै चित्रपट्टिकाम् । उवाच रत्नवत्युक्तमयमाराधितो न वा ॥१२९।। देवी तं वीक्ष्य दध्यौ च प्रतिच्छन्दादयं वरः । कुमाराऽऽलिखितां रत्नवतीमूर्तिमथैक्षत ॥१३०॥ मिथुनं चाऽनुरूपं तद्वीक्ष्योचे महिषी मुदा । गत्वाऽऽख्याहि हलेऽत्यन्तं भवत्याराधितो ह्ययम् ॥१३१।। पारितोषिकमेतत्ते यत्तेनाऽऽराधितो ह्यलम् । रूपेणाऽप्रतिरूपेण सश्लोकेन द्विधाऽमुना ॥१३२॥ अन्यच्च सर्वदाऽप्येतदाराधनपरा भवेः । इत्युक्त्वाऽदर्शयद् गत्वा तस्याः सा चित्रपट्टिके ॥१३३।। समरादित्यसंक्षेपः ऊचे च मद्वितर्कोऽयं वरो भावीति नाऽनृतः । ततो रत्नवती वीक्ष्य चित्रं श्लोकमवाचयत् ॥१३४।। मुदा रत्नवती प्राह किमिहाऽऽलिखितास्म्यहम् । सख्याह लिखिता किं वा संक्रान्ता ज्ञायते न तत् ॥१३५।। प्राह रत्नवती कः स्यादूचे मदनमञ्जुका । अयं सर्वकलाऽम्भोधिः कश्चित्त्वय्यनुरागवान् ॥१३६।। आह रत्नवती रागः किमदृष्टेऽपि सम्भवेत् । सख्याह त्वं हि चित्रस्था तेन दृष्टा भविष्यसि ॥१३७।। पुना रत्नवती प्राह रागश्चित्रेऽपि किं भवेत् । सख्याहाऽऽकृतिमाहात्म्यात् स्याद्रागोऽस्मिन् यथा तव ॥१३८॥ स्मित्वा निरश्वसीदेषा सख्यूचे मा स्म संतपः । अवश्यं युज्यते स्वामिन्यनेनेति मनो मम ॥१३९|| रत्नवत्याह भाग्यं मे क्वेदृक् चिन्तामणिप्रदम् । स्फुरता वामनेत्रेण निश्चिते परितोषमैत् ॥१४०।। अथैत्य प्रियमेलाऽऽख्या चेटी प्राहाऽऽदिशत्यदः । देवी भोजनवेलाऽभूदभ्यर्णावश्यकं कुरु ॥१४॥ सोत्थाय देवान् सम्पूज्य विधाय विधिनाऽशनम् । कुमारस्य प्रतिच्छन्दं करे कृत्वा व्यचिन्तयत् ॥१४२॥ रुचिरं धैर्यलालित्यमङ्गन्यासश्च सुन्दरः । दृष्टिः सलवणा भावः प्रगल्भः सत्त्वमुद्भटम् ॥१४३॥ अहो नरविशेषः स्यादीदृशोऽपि महाद्भुतः । इत्थं यान्ति दिनास्तस्याः कुमारगुणकीर्तनैः ॥१४४।। इतो रत्नवतीरूपदर्शनस्य विनोदतः । कुमारगुणचन्द्रस्याऽप्येवं गच्छन्ति वासराः ॥१४५॥ १. तमालेख्य ख । २. भव ङ भवे क ख ग घ च ।
SR No.009102
Book TitleSamaraditya Sankshep
Original Sutra AuthorN/A
AuthorPrashamrativijay
PublisherPravachan Prakashan Puna
Publication Year2002
Total Pages215
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Literature
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy