SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ सप्तमो भवः भूपालेऽन्येद्युरुद्यानमागते कौमुदीक्षणे । चच्चरीकलिते पौरलोके तत्र च गच्छति ॥२३०|| आलानस्तम्भमुन्मूल्य ऋटिति त्रोटितान्दुकः । मत्तेभः पादपान्भञ्जञ्जनतामभ्यधावत ॥ २३१॥ युग्मम् निरीक्ष्यैतच्च चर्चर्यः कदर्यस्येव कीर्तयः । प्राणेशुस्तुमुलो जज्ञे त्वयशः पटहोपमः ||२३२|| नृपोऽ भाषत भो लोकमारणं लात वारणम् । आदेशाऽनन्तरं सेनस्तमिभं प्रत्यधावत ॥ २३३॥ तद्वीक्ष्याऽगण्यतत्पुण्यमन्त्रसंस्तम्भितो द्विपः । जज्ञे गतमदस्तेन पौरलोको विसिष्मिये ॥ २३४ ॥ नृपस्तुष्टः कुमारोऽथ समारोहन्मतङ्गजम् । बद्धासनः सृणि लात्वाऽऽस्फालयामास कुम्भयोः ||२३५॥ जज्ञे जयजयारावः स्फूर्जत्तूर्यवैर्युतः । तदाकर्ण्य विषण्णोऽथ विषेणो हृद्यचिन्तयत् ॥२३६॥ श्रोतुमप्यस्य नेदृक्षं क्षमः किं पुनरीक्षितुम् । ततः स्वयं विहन्म्येनं पश्चाद्भाव्यं भवत्वलम् ॥२३७|| अन्येद्युः सप्रिये सेने बहिरुद्यानमागते । दिने परिणतप्राये हरिषेणनृपाङ्गजः ॥ २३८॥ स्वस्य सेनकुमारस्याऽपि च शक्तिमचिन्तयन् । बद्धबुद्धिर्वधे तस्य तदुद्यानमुपागमत् ॥ २३९ ॥ युग्मम् सेनचित्ताऽनुवृत्त्या च द्वाःस्थेनाप्यनिवारितः । लतागृहे प्रविष्टोऽयं सेनं सप्रियमैक्षत ॥ २४० ॥ १. किं नु निरीक्षितुं ख ग घ ङ च । २७७ २७८ समरादित्यसंक्षेपः आकृष्टाऽसिममुं वीक्ष्य दक्षिणाशापतिप्रभम् । रक्ष रक्षार्यपुत्रेति जगौ शान्तिमती गिरम् ॥ २४१|| किमेतदिति जल्पंश्चोत्थितः सेनो व्यलोकत । विषेणं तेन दत्तश्च घातः सेनेन वञ्चितः ॥ २४२॥ सेनेनाऽथ भुजं रुद्ध्वा निस्त्रिशेऽपहृते सति । निस्त्रिंशः सोऽथ नित्रिंशपुत्रिकां स्वकरेऽकरोत् ॥२४३॥ सेनोऽस्य वालयित्वा दोस्तामप्यपजहार च । विषेणः पतितः पृथ्व्यां बाहावलनपीडया || २४४ ॥ स तूत्थाप्य कुमारेण शयनीये निवेश्य च । पृष्टोऽनुक्त्वा निर्जगाम दीनवक्त्रो लतागृहात् ॥२४५॥ शान्तिमत्याह किमिदं कुमारः प्राह सुन्दरि ! | इदं जानामि राज्याऽर्थे केनचिद्विप्रतारितः ॥ २४६ ॥ अलं तदत्र वासेनाऽनुजस्योद्वेगकारिणा । एनं निर्वासयत्येव तातो वेत्ति यदीदृशम् ॥ २४७॥ ततोऽम्बा शोकमाप्नोति लाघवं च कुले भवेत् । एष कापुरुषत्वाच्च गतोऽन्यत्र न जीवति ॥ २४८॥ परार्थकरणं चास्य रक्षणं च सतां व्रतम् । स्थातव्ये द्वयमप्येतदन्यथैव तु जायते ॥ २४९ ॥ तस्मादकथयित्वैव गुरोः परिजनस्य च । इत एव हि निर्यावो वनादनवनाद् गतौ ॥ २५० ॥ पञ्चभिः कुलकम् प्रमाणमार्यपुत्रो ऽत्र शान्तिमत्येति भाषिते । ऊचे परिजनं रात्रावत्राऽद्यैव स्थिता वयम् ॥२५१|| अथ सज्जीकृते वासवेश्मन्युद्यानमध्यगे । शिरो मे दुष्यतीत्युक्त्वा विसृष्टे च परिच्छदे ॥ २५२॥
SR No.009102
Book TitleSamaraditya Sankshep
Original Sutra AuthorN/A
AuthorPrashamrativijay
PublisherPravachan Prakashan Puna
Publication Year2002
Total Pages215
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Literature
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy