SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ षष्ठो भवः गतैश्च दिवसैः कैश्चिदवधेरुपयोगतः । ज्ञात्वा देवेन सव्याधिः कृतो लोकेन नन्दितः ॥४२३|| तद्बन्धुभिस्तु सोऽन्विष्टो वैद्यः प्राप्तः कथञ्चन । उक्तः प्रशमने व्याधेर्व्रतमग्राहयत्पुनः ॥४२४ || पुनस्त्यक्तव्रते तस्मिन्महाव्याधिं सुरो व्यधात् । उक्तोऽथ बन्धुभिर्वेत्सि नात्मानमपि मूढधीः ||४२५॥ म्रियस्व तस्य वा वाक्यं कुरु स प्राह साम्प्रतम् । तं प्रेक्षे यदि तत्तस्य वचनं विदधाम्यहम् ||४२६ || गवेषितोऽथ तैर्दृष्टो वैद्यः प्रोक्तश्च सत्रपैः । तदेव तव पुत्रेण कृतं व्याधिर्महानभूत् ॥४२७|| ततः कोऽप्यस्त्युपायोऽत्र वैद्यः प्राहैष लम्पटः । निःपौरुषश्च दौर्गत्ये बह्वीः प्राप्स्यति वेदनाः ||४२८ ॥ आयुष्मतां तु युष्माकमुपरोधात्तमेकदा । तच्चिकित्सामि चेत्सार्धं मयैव हि स हिण्डति ॥ ४२९|| प्रतिपद्य तदेतैश्चाऽर्हद्दत्ताय निवेदितम् । नान्या गतिरिति ध्यात्वा प्रत्यपद्यत सोऽप्यदः || ४३०|| तैरानीतो भिषक् प्राह क्रीडेयं पश्चिमा ननु । त्वया भव्येन तद्भाव्यं तत्कार्यं यत्करोम्यहम् ||४३१ || अहं न क्वापि मोक्तव्योऽर्हद्दत्तस्तत्प्रपन्नवान् । चिकित्सित्वा च स प्रोक्तो मा भूः कापुरुषोऽधुना ॥ ४३२ ॥ देवेन तस्य चाऽगौणं गोणत्रितयमर्पितम् । नगरीतो विनिर्गत्य गतौ ग्रामान्तरे ततः ॥ ४३३|| देव: स्वमायया ग्रामं तं ज्वलन्तमदर्शयत् । विध्यापनाय तृण्यां च गृहीत्वा स्वं प्रधावितम् ||४३४|| २४९ २५० समरादित्यसंक्षेपः अर्हदत्तोऽवदद् दीप्तं किं विध्याप्यते तृण्यया । किं वेत्सीदं सुप्रोक्ते किं ज्ञेयममिह सोऽवदत् ॥४३५|| देव: प्रोवाच चेद्वेत्सि तत्क्रोधाऽनलदीपिते । गृहे गृहीतदेहैधः कथं विशसि बालक ! ||४३६ ॥ स्थितस्तूष्णीं न बुद्धस्तु ततः कण्टकसंकुले । देव: पथि व्रजन्नुक्तस्तेन त्यजसि किं समम् ॥४३७॥ देव: प्रोवाच वेत्सीदं यदि तत्किं शिवाध्वनः । रागादिकण्टकाकीर्णे भवमार्गे व्रजस्यहो || ४३८ ॥ स्थितस्तूष्णीं न संबुद्धो देवेनाथाऽस्य दर्शितः । जनैः प्रपूजितो यक्षः पुनः पुनरधः पतन् ॥ ४३९ ॥ निर्भाग्यो यक्ष इत्युक्ते तेन देवो जगाद तम् । यदीदं वेत्सि तत्किं त्वं प्रयासि नरकं प्रति ॥ ४४०|| स्थिते तूष्णीमसंबुद्धे तत्र कोलोऽथ दर्शितः । हित्वा धान्यतुषान्स्वादमानोऽमेध्यममेध्यधीः ||४४१ ॥ तेनोक्ते निर्विवेकोऽयं सुरः प्राहेति वेत्सि चेत् । तत्किं श्रमणतां हित्वा विषयान्बहुमन्यसे ||४४२ ॥ स्थिते तूष्णीमसंबुद्धे तत्र देवो वृषं व्यधात् । क्षेत्रमध्याविदूरस्थत्यक्तजञ्जमचारिकम् ||४४३|| शुष्ककूपैकदेशस्थदूर्वालेशाभिलाषुकम् । पतितं कूपके चूर्णीभूताङ्गोपाङ्गदुः स्थितम् ||४४४॥ युग्मम् अर्हद्दत्तस्तु तं वीक्ष्य प्राहाऽहो अस्य मूढता । देव: प्रोवाच जानाति यदीदं तत्कथं भवान् ॥४४५ ॥ हित्वा जञ्जुमचार्याभं क्षेत्रस्थं स्वर्गिणां सुखम् । दूर्वाभमर्त्यभोगेषु लुब्धः पतति दुर्गतौ ॥४४६॥ युग्मम्
SR No.009102
Book TitleSamaraditya Sankshep
Original Sutra AuthorN/A
AuthorPrashamrativijay
PublisherPravachan Prakashan Puna
Publication Year2002
Total Pages215
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Literature
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy