SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ षष्ठो भवः २३९ २४० पृष्टश्चागमने कार्य नृपतिः सत्यमाख्यत । उवाच धरणो द्रङ्गशासन: पूर्यतं मम ॥३०४|| माननीयस्तु देवो मे प्रार्थयामि किमप्यतः । बन्दिमोक्षाऽभयदानान्निजराज्ये प्रसीद मे ॥३०५।। अहो महानुभावत्वमहो अस्य महात्मता । ध्यायन्निति नृपो द्वास्थमादिदेश सदेशगम् ॥३०६॥ अभयं सर्वसत्त्वानां बन्दिमोक्षं च सर्वतः । कारयोद्घोषणापूर्वमखिले मम मण्डले ॥३०७।। प्रतीष्य शिरसा तत्स विदधे नृपशासनम् । पितरौ नितरां तुष्टौ चेष्टितेनाऽस्य तेन च ॥३०८।। युज्यतेऽभयदः श्राद्धोऽभयदानमदापयत् । चित्रं तु धरणान्येष धरणो यदमोचयत् ॥३०९॥ मन्ये स्वं धरणं ध्यायन् मोहभूपतिचारके । अन्यान्यमोचयत्तानि स्वं मोचयितुमुत्सुकः ॥३१०॥ ताभ्यां मुदितचित्ताभ्यां नृपतेरुचितं कृतम् । धरणेन समं स्थित्वा मुहूर्तं नृपतिर्ययौ ॥३११|| धरणोऽपि चिरायातमित्रवर्गसमन्वितः । मुदा जगन्वानुद्यानं नाम्ना मलयसुन्दरम् ॥३१२।। दृष्टः कोऽपि युवा तेन नागवल्लीगृहस्थितः । प्रसादयन् प्रियां रुष्टां तत्र क्रीडितुमागतः ॥३१३|| स्मृत्वा लक्ष्मीमयं दध्यावित्थं कामिमनांस्यलम् । भवन्त्यपरमार्थज्ञानीति संवेगमागतः ॥३१४|| गतश्चाशोकवीथ्यां स प्रदेशे प्रासके स्थितम् । अपश्यच्छिष्यसंयुक्तमहद्दत्ताऽभिधं गुरुम् ॥३१५।। समरादित्यसंक्षेपः ज्ञान्यपि च्छिन्नकामोऽपि यो विशुद्धमना अपि । तप:शोषितगात्रोऽपि सिद्धिसंगमसस्पृहः ॥३१६|| तं प्रेक्ष्य धरणो दध्यौ धन्यो जीवत्ययं खलु । गृहवासं परित्यज्य य: संयममुपात्तवान् ॥३१७|| पिता माता गृहिण्यर्थस्तनुजाः स्वजना जनाः । इन्द्रजालनिभं सर्वं जनस्तु न विरज्यते ॥३१८|| ध्यायन्निति समित्रोऽपि सशिष्यं गुरुमानमत् । धर्मलाभाऽऽशिषं प्राप्योपाविशच्च महीतले ॥३१९॥ कुतो यूयमिति प्रोक्ते गुरुणा धरणोऽवदत् । इत एव वयं किं तु गृहत्यागेऽस्ति मे मतिः ॥३२०॥ तदादिशत किं कार्यं मया गुरुरथो जगौ । तदाशयपरीक्षार्थं भद्र ! त्यक्तगृहेण हि ॥३२१।। विषयांश्च कषायांश्च जित्वा कार्यः सुसंयमः । त्यक्तमप्यन्यथा गेहमत्यक्तमविवेकिनः ॥३२२।। प्रपद्य दुष्करं केऽपि संयम पालयन्ति न । मुह्यन्ति कार्ये कुर्वन्ति चासदालम्बनान्यलम् ॥३२३।। विमुक्तसंयमास्तेन गृहिणो व्रतिनो न च । नाशयन्ति मनुष्यत्वं लोकद्वयबहिष्कृताः ॥३२४|| तस्मादज्ञातहेयोपादेयस्याऽतुलितात्मनः । गृहवासपरित्यागः कर्तुं समुचितो न ते ॥३२५॥ धरणः प्राह भगवन्नादेशः सत्य एव च । किन्तु स्वमतिमानेन किञ्चिद्विज्ञपयाम्यहम् ॥३२६॥ हेयो गृहनिवासः स्यादुपादेया च साधुता । विवेकस्तुलना ज्ञेया जन्तूनां क्लेशशालिनाम् ॥३२७।।
SR No.009102
Book TitleSamaraditya Sankshep
Original Sutra AuthorN/A
AuthorPrashamrativijay
PublisherPravachan Prakashan Puna
Publication Year2002
Total Pages215
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Literature
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy