________________
२१९
षष्ठो भवः 'पद्मिनीपुटकाऽऽनीतनीरेऽक्षिप्तौषधीमिमाम् । शिर:खण्डं शिरोदेशे न्यस्य सिक्तं तदम्भसा ॥६८|| अचिन्त्यौषधिमाहात्म्यात्सज्जशीर्षः स उत्थितः । तुष्टा च गृहिणी तस्य सर्वः परिजनोऽपि च ॥६९।। पल्लीपतिरथोत्थाय पतितस्तस्य पादयोः । उवाचेति मम प्राणास्तवायत्ताः परं किमु ॥७०॥ सर्वसाधारणाः प्राणाः सत्पुंसां किं ममाऽधिकम् । इत्युक्तो धरणेनैष कालसेनो जगाद तम् ॥७१।। तथाऽप्यादिश मां प्राह धरणो रक्ष देहिनः । स प्राह प्रोज्झिताऽऽजन्म त्वगिरा मृगया मया ॥७२॥ धरणस्तं प्रशस्याऽथ कृतार्थः सार्थमागमत् । व्यतीतैश्च दिनैः कैश्चित्पक्षसन्ध्युपवासवान् ॥७३।। अपश्यद्बद्धमारक्षरचौरं चौरशङ्कया । अन्त्यजं मौरिकं नाम्ना नीयमानं वधावनौ ॥७४।। सार्थं निरीक्ष्य स प्राह निर्दोषो वध्यभूमिकाम् । नीयेऽहं साथिकास्तन्मां हन्त रक्षत रक्षत ॥७५|| वाग्भङ्ग्या धरणः शुद्धं तं मत्वा रक्षकाञ्जगौ । तावत्प्रतीक्ष्यतां यावन्नृपं विज्ञपयाम्यहम् ॥७६।। तैरुक्तमेहि वेगेन धरणोऽथ नृपं ययौ । दीनारायुतमूल्यं द्राग् हारमादाय ढौकते ॥७७॥ नृपस्तुष्टः सदूतं तं प्रेष्य स्तेनममोचयत् । धरणस्तु तलारक्षं संमान्य व्यसृजत्ततः ॥७८॥
समरादित्यसंक्षेपः चण्डालः शम्बलं दत्त्वा प्रहितो धरणं जगौ । मा ते भवतु साऽवस्था यस्यां कार्य मया भवेत् ॥७९।। उक्त्वेति नत्वा साष्टाङ्ग तत्समीपाद् गतोऽन्त्यजः । धरणस्तु ससार्थोऽपि प्रापाऽचलपुरं पुरम् ॥८०॥ तत्र स्वभाण्डे विक्रीतेऽस्य लाभोऽष्टगुणोऽभवत् । अथ मासचतुष्केण द्रव्यकोटिरजायत ॥८१।। तत्रत्यं भाण्डमादाय चलितः स्वपुरीं प्रति । ससार्थो धरणः प्रापाऽटवीं कादम्बरीमथ ॥८२।। अपप्तत्सौप्तिकं सुप्ते सार्थे शबरसंहतेः । सहस्त्रैः शबरैः सार्थभटास्त्वल्पे विजिग्यिरे ॥८३।। गृहीत्वा सार्थसारं च धृत्वा वन्दे च मानुषान् । कालसेनं ययुः सर्वे वृत्तान्तं च न्यवेदयन् ॥८४|| कालसेनोऽथ धरणानुचरं संगमाभिधम् । बन्दस्थमुपलक्ष्याऽह तस्य त्वं भद्र ! नाऽनुगः ॥८५|| येनोत्तरापथं याता घातरोधेन जीवितम् । दत्तं मे सार्थवाहेन परोपकृतिशालिना ॥८६॥ युग्मम् स प्राह तस्य सार्थोऽयं श्रुत्वा पल्लिपतिस्तु तत् । निजान्धरणमन्वेष्टुं प्रेषीत्प्राप्तस्तु नैव सः ॥८७|| मूर्छितः कालसेनोऽथ नीतः सौस्थ्यं किरातकैः । विललापेति तेनाऽहं सकुटुम्बोऽपि जीवितः ॥८८|| मया तु तस्य सर्वस्वं गृहीत्वा स प्रणाशितः । धिग्मामहिमिव क्षीरपायिणोऽपि हि घातकम् ॥८९।। विलप्येति प्रतिज्ञां स व्यधात्तं योजये न चेत् । द्रव्येण पञ्चरात्राऽन्तस्तद्विशामि हुताशने ॥१०॥
१. पद्मिनीपत्रका, न्यस्यसिक्तस्त ग घ । २. ff. मौरिक also speet मोरिक ।