________________
४२९
द्वितीयो भागः [ परि २-का. २७] [पुरुषाद्वैते वास्तवेन प्रतिषेधव्यवहारोऽसम्भव एवेत्यादिना ब्रह्मवादी स्वपूर्वपक्षं विधत्ते ।]
ननु पुरुषाद्वैते परमार्थतः प्रतिषेधव्यवहारासम्भवात् परोपगतस्य द्वैतस्य परप्रसिद्धन्यायादेवानुमानादिरूपादभावः साध्यते । न च स्वपरविभागोऽपि तात्त्विकस्तस्याविद्याविलासाश्रयत्वात्, ततो न कश्चिद्दोष इति चेत्, न अविद्याया एव व्यवस्थापयितुमशक्तेः । ननु च न वस्तुवृत्तमपेक्ष्याविद्या व्यवस्थाप्यते, तस्यामवस्तुभूतायां प्रमाणव्यापारायोगात् । परब्रह्मण्यविद्यावति अविद्यारहिते च विद्याया विरोधादानर्थक्याच्च नाविद्यास्येत्यप्यविद्यायामेव स्थित्वा प्रकल्पनात्, ब्रह्माधारायास्त्वविद्यायाः कथमप्ययोगात् । यतश्चानुभवादविद्यास्मीति ब्रह्मानुभूतिमत्तत एव प्रमाणोत्थविज्ञानबाधिता सा तदबाधने तस्या अप्यात्मत्वप्रसङ्गात् । तथा ब्रह्मण्यविज्ञाते तदविद्याव्यवस्थानुपपत्तेर्बाधासद्भावात् विज्ञातेऽपि सुतरां तदबाधनादव्यवस्थानम्, अबाधिताया बुद्धेम॒षात्वायोगात् । न चाविद्यावान्नरः कथञ्चिदविद्यां निरूपयितुमीशश्चन्द्रद्वयादिभ्रान्तिमिव जातितैमिरिकः । तदुक्तं
ब्रह्माविद्यावदिष्टं चेत्, ननु दोषो महानयम् । निरवद्ये च विद्याया आनर्थक्यं प्रसज्यते ॥ Tनाविद्यास्येत्यविद्यायामेव स्थित्वा प्रकल्पते । ब्रह्माधारा त्वविद्येयं न कथञ्चन युज्यते ॥ [बृहदा० सं० वा० १७५-१७६]
- अष्टसहस्त्रीतात्पर्यविवरणम् इत्यादिपदांशे च न व्यभिचारः, एकत्र विशेषणस्यान्यत्र च विशेष्यस्याभावादित्यर्थः, परब्रह्मणीत्यादि अविद्यावति विद्याभावेनैव विद्याया विरोधः, तद्रहिते चाविद्यानिवृत्तिप्रयोजनाभावे विद्याया आनर्थक्यमित्यर्थः । असत्ये वर्त्मनि स्थित्वा ततः सत्यं समीहते [ ] इति वचनादित्यर्थः, 'ब्रह्मद्वारायाश्चेति ब्रह्माश्रयायाश्चेत्यर्थः, न हि स्वतः स्फुरद्रूपं ब्रह्माविद्याया आश्रयो भवितुमर्हति, दीपज्योतिरिव तिमिरस्येति भावः, अस्तु तहि ब्रह्मविषया जीवाश्रयाऽविद्येति मतम् तत्राह- यतश्चेति यदैवाविद्याऽस्तीति जीवब्रह्मानुभूतिमद्भवति तदैव सा नश्यति, प्रमाणबाध्यस्वरूपत्वात्तस्या इत्यप्रामाणिकैवेयम् । अविज्ञात इति विशेषणज्ञानाभावादित्यर्थः, तदबाधना=विद्याया अबाधनात्, अव्यवस्थानं अविद्याया इत्यर्थः । अबाधिताया बुद्धेविद्यायाः, मृषात्वायोगादविद्यात्वस्य वक्तुमशक्यत्वात् । मानाघातासहिष्णुत्वं प्रमाणप्रवृत्त्यस्पर्शित्वम् । स्वानुभवाश्रयत्वादिति अहं मां न
१. ब्रह्माधाराया इति अष्टसहस्रीसम्मतः पाठः ।