________________
३१६
अष्टसहस्त्रीतात्पर्यविवरणम्
व्यवसायस्य तत् पश्चादप्युपयोगाविशेषात् तेनेन्द्रियज्ञानव्यपायेऽपि सामान्यव्यवसायः
न स्यात्, तस्य
( भा० ) प्रागिवाजनकत्वात्, तदनन्तरेणापि दर्शनमयं गौरिति निर्णय: स्यात् ।
यः प्रागजनको बुद्धेरुपयोगाविशेषतः ।
स पश्चादपि तेनाक्षबोधापायेऽपि कल्पना ॥ [
]
इति प्रतिपादनात् । तदेवं न दर्शनादध्यवसायः सम्भवति येन दर्शनस्य स्वालम्बनसमन्तरप्रत्ययजन्मतत्सारूप्याविशेषेऽपि स्वविषयप्रतिनियमः सिद्ध्येत् ।
किञ्च सौगतानाम्
( भा० ) अनभिलाप्यस्य विशेषस्यानुभवे कथमभिलाप्यस्य स्मृतिः ? अत्यन्तभेदात्
स्वलक्षणात्सामान्यस्य, सह्यविन्ध्यवत् । न हि सह्यस्यानुभवे विन्ध्यस्य स्मृतिर्युक्ता ।
[बौद्धो ब्रूते, विशेषस्यानुभवे सामान्यस्य स्मृतिः स्यात् तस्य विचारः]
विशेषसामान्ययोरेकत्वाध्यवसायाद्विशेषस्यानुभवे सामान्ये स्मृतिर्युक्तैवेति चेत्, कुतस्तयोरेकत्वाध्यवसाय: ? न तावत्प्रत्यक्षात्, तस्य सामान्यविषयत्वात्, नापि तत्पृष्ठभाविनो विकल्पादनुमानाद्वा, तस्य विशेषाविषयत्वात्, तदुभयविषयस्य च कस्यचित्प्रमाणस्यानभ्युपगमात् । तदन्यतरविषयेण तयोरेकत्वाध्यवसायेऽतिप्रसङ्गात् त्रिविप्रकृष्टेतरयोरप्येकत्वाध्यवसायोऽक्षज्ञानात्प्रसज्येत । किञ्च,
अष्टसहस्त्रीतात्पर्यविवरणम्
सम्भवति = निश्चयकार्यं सिद्ध्यति । स्वालम्बनेत्यादि अध्यक्षमूलकाध्यक्षे योजनीयम् । स्वविषयप्रतिनियमः सिद्धयेत् न तु विकल्पवद्भिन्नविषयत्वं स्यादित्यर्थः । अपि च विशेषसामान्ययोर्दर्शनस्मृतिविषयत्वनियमे स्मृत्यनुभवयोः समानविषयत्वनियमभङ्गप्रसङ्गः स्यादित्याह-किञ्चेत्यादिना । विशेषसामान्ययोरिति तथा च घटत्वेन सह गृहीताभेदघटविषयकज्ञानत्वेन घटत्वप्रकारकघटविशेष्यकस्मृतौ हेतुत्वान्न दोष इति भावः । त्रिविप्रकृष्टेतरयोरिति स्वभावदेशकालान्यतरविप्रकृष्टतदविप्रकृष्टयोरित्यर्थः । अस्वाभाविकत्व इति