________________
प्रथमो भागः [परि०१-का. १३]
३१७ (भा०) शब्दार्थयोः सम्बन्धस्यास्वाभाविकत्वे कथमर्थमात्रं पश्यन् शब्दमनुस्मरेत् ?
शब्दं शृण्वन् (भा०) तदर्थं वा ? यतोऽयं व्यवसाय:
सौगतस्य सिद्ध्येत् । न हि सह्यमात्रं पश्यन् विन्ध्यस्य स्मरेत् । स्यान्मतं'शब्दस्य विकल्प्येन तदुत्पत्तिलक्षणसम्बन्धोपगमात् तस्य च दृश्येनैकत्वाध्यवसायाद्विशेषस्यानुभवेऽपि शब्दं तदर्थं वा विकल्प्यं स्मर्तृमीष्टे व्यवहारी, प्रवृत्तिदर्शनात्,' इति, तदप्यसम्यक्, कुतश्चिदपि दृश्यविकल्प्ययोरेकत्वाध्यवसायासम्भवस्योक्तत्वात् । ततः स्वत एव व्यवसायात्मकत्वमभ्युपगन्तव्यं प्रत्यक्षस्य न पुनरभिधानजात्यादियोजनापेक्षया ।
(भा०) चक्षुरादिज्ञानस्य कथञ्चिव्यवसायात्मकत्वाभावे दृष्टसजातीयस्मृतिर्न स्यात्, दानहिंसाविरतिचेतसः स्वर्गादिफलजननसामर्थ्यसंवेदनवत् क्षणक्षयानुभवनवद्वा ।।
व्यवसायात्मनो मानसप्रत्यक्षाद् दृष्टसजातीयस्मृतिरिति चेत्, न अव्यवसायात्मनोऽक्षज्ञानात् समन्तरप्रत्ययाद् व्यवसायात्मनो मनोविज्ञानस्योत्पत्तिविरोधाद्विकल्पवत्, निर्विकल्पात्मकत्वान्मानसप्रत्यक्षस्याभिलापसंसर्गयोग्यता
- अष्टसहस्रीतात्पर्यविवरणम् शशविषाणवत्तुच्छत्वे इत्यर्थः । कथमिति अपरसम्बन्धिस्मारकैकसम्बन्धिज्ञानासिद्धरित्यर्थः । विकल्प्येनेति विकल्पोत्पत्तौ तदपहितस्याप्यत्पत्तिरिति मते सिद्धो विकल्प्येन सामान्यादिना शब्दस्य सम्बन्ध इति भावः । अभिधानजात्यादियोजनापेक्षया अभिधानजात्याधुपस्थितिकल्पनामपेक्ष्य । कथञ्चिद् व्यवसायात्मकत्वाभावे अपायधारणात्मना घटत्वादिप्रकारकपरिणामाभावे । दानेति निश्चयत्वेन स्मृत्यहेतुत्वे दानाद्यनुभवे वस्तुतस्तदात्मकस्वर्गप्रापणशक्तिक्षणक्षयानुभवात्तत्स्मृतिः स्यात्, सा च न जायते ततो निर्विकल्पकघटादिदर्शनस्वीकारे तज्जातीयस्मृतिर्न स्यादिति भाष्याक्षरार्थः । उत्पत्तिविरोधादिति अव्यवसायस्य व्यवसायोपादानत्वायोगादित्यर्थः । कारणबाधमुक्त्वा स्वरूपबाधमाह -निर्विकल्पकत्वादिति मानसप्रत्यक्षेणापि हि निर्विकल्पेकेनैव भाव्यम, अन्यत्र प्रत्यक्षयोग्यताभावात्तत्र
१. निर्विकल्पात्मकत्वादिति अष्टसहस्रीसम्मतः पाठः ।