________________
३१२
अष्टसहस्त्रीतात्पर्यविवरणम् (भा०) नाम्नो नामान्तरेण विनापि स्मृतौ केवलार्थव्यवसायः किं न स्यात् ? ।
स्वाभिधानविशेषापेक्षा एवार्था निश्चयैर्व्यवसीयन्ते इत्येकान्तस्य त्यागात्, नाम्नः स्वलक्षणस्यापि स्वाभिधानविशेषानपेक्षस्यैव व्यवसायवचनात् । तदवचने वा न क्वचिद्व्यवसाय: स्यात्, नामतदंशानामव्यवसाये नामार्थव्यवसायायोगात् ।
[बौद्धमते निर्विकल्पदर्शनस्याव्यवसायात्मकत्वे सकलप्रमाणप्रमेयविलोप: स्यात्]
दर्शनेनाव्यवसायात्मना दृष्टस्याप्यदृष्टकल्पत्वात सकलप्रमाणाभावः, प्रत्यक्षस्याभावेऽनुमानोत्थानाभावात् । तत एव सकलप्रमेयापायः, प्रमाणापाये प्रमेयव्यवस्थानुपपत्तेः । इत्यप्रमाणप्रमेयत्वमशेषस्यावश्यमनुषज्येत । तदुक्तं न्यायविनिश्चये
अभिलापतदंशानामभिलापविवेकतः ।
अप्रमाणप्रमेयत्वमवश्यमनुषज्यते ॥ इति, [१.६] अभिलापविवेकत इत्यभिलापरहितत्वादिति व्याख्यानात् । प्रथमपक्षोपक्षिप्तदोषपरिजिहीर्षया
(भा०) तन्नामान्तरपरिकल्पनायामनवस्था ।
नामतदंशानामपि नामान्तरस्मृतौ हि व्यवसाये नामान्तरतदंशानामपि व्यवसायः स्वनामान्तरस्मतौ सत्यामित्यनवस्था स्यात् । तथा च तदेवाप्रमाणप्रमेयत्वमवश्यमनुषज्येत । अत्रापीयमेव कारिका योज्या, अभिलापविवेकतः इत्यभिलापनिश्चयत इति व्याख्यानात् । प्रतिपादितदोषभयात् ।।
(भा०) तदयमशब्दं सामान्य व्यवस्यन् स्वलक्षणमपि व्यवस्येत् । सामान्यलक्षणस्वलक्षणयोर्हि (भा०) भेदाभावात् ।
अष्टसहस्त्रीतात्पर्यविवरणम्
तदयमशब्दमिति अशब्दं शब्दयोजनारहितं, व्यवस्यन्=निश्चिन्वन्, व्यवस्येत्=