________________
३०६
अष्टसहस्त्रीतात्पर्यविवरणम् एवेति मतं तदप्यसम्यक्, करणशक्तेरपि प्रतिभासप्रसङ्गात् । तथा हि
(भा० ) न केवलं विषयबलाद् दृष्टेरुत्पत्तिः, अपि तु चक्षुरादिशक्तेश्च ।
विषयाकारानुकरणादर्शनस्य । तत्र विषयः प्रतिभासते, न पुनः करणं, तदाकाराननुकरणादिति चेत्,
(भा०) तर्हि, तदर्थवत्करणमनुकर्तुमर्हति, न चार्थं, विशेषाभावात् । दर्शनस्य कारणान्तरसद्भावेऽपि विषयाकारानुकारित्वमेव सुतस्येव पित्राकारानुकरणमित्यपि वार्तं, स्वोपादानमात्रानुकरणप्रसङ्गात् ।
विषयस्यालम्बनप्रत्ययतया स्वोपादानस्य च समनन्तरप्रत्ययतया प्रत्यासत्तिविशेषादर्शनस्य ।
(भा०) उभयाकारानुकरणेऽपि अनुज्ञायमाने,
(भा०) रूपादिवदुपादानस्यापि विषयतापत्तिः, अतिशयाभावात्, वर्णादेर्वा तद्वदविषयत्वप्रसङ्गात् ।
दर्शनस्य (भा०) तज्जन्मरूपाविशेषेऽपि तदध्यवसायनियमाद् बहिरर्थविषयत्व
- अष्टसहस्त्रीतात्पर्यविवरणम् नैवम्, ज्ञानजनकत्वेन ज्ञानभास्यत्वनियमे मानाभावादित्याह=तदप्यसम्यगित्यादिना । करणशक्तेरपि इन्द्रियनिष्ठज्ञानजननशक्तेरपि ज्ञाने तज्जन्यत्वं न तद्भासकत्वनियतं किन्तु तदाकारानुकारित्वमित्याशङ्कते-विषयाकारेत्यादि । तत्रापि तज्जन्यत्वमेव नियामकमित्यतिप्रसङ्ग एवेत्याह भाष्ये-तीति । तज्जन्यताविशेषस्तदाकारानुकरणनियामकोऽस्त्वित्या शङ्कते-तद्दर्शनस्येति । एवं सति तदुपादेयतारूप एव विशेष आश्रीयतां स्वविषयविषयकत्वरूपसंवादार्थं समनन्तरप्रत्ययजन्यताया एवाभ्यर्हितत्वात्, तथा चार्थविषयतोच्छेदइत्यभिप्रायवानाह-स्वोपादानेति । विषयोपादानोभयप्रत्ययत्वेऽप्याकारानुकरणस्य ज्ञाने नियमत उपादानविषयत्वापत्तिरित्याह-विषयस्येत्यादि । वर्णादेः=रूपादेः, तद्वद्=
१. दर्शनस्य इति अष्टसहस्रीसम्मतः पाठः ।