________________
३०७
प्रथमो भागः [परि०१-का. १३] मित्यसारम् ।
वर्णादाविवोपादानेऽप्यध्यवसायप्रसङ्गात्, अन्यथोभयत्राध्यवसायायोगात् । न हि रूपादावध्यवसायः सम्भवति, तस्य दर्शनविषयत्वोपगमात् ।
(भा०) दर्शनस्यानध्यवसायात्मकत्वात् । तस्याध्यवसायात्मकत्वे स्वलक्षणविषयत्वविरोधात् ।
[बौद्धो निर्विकल्पदर्शनस्य सविकल्पज्ञानहेतुं मन्यते तस्य निराकरणम्] (भा०) अदोषोऽयं, प्रत्यक्षस्याध्यवसायहेतुत्वादित्यनिरूपिताभिधानं सौगतस्य, (भा०) तत्राभिलापाभावात् ।
यथैव हि वर्णादावभिलापाभावस्तथा प्रत्यक्षेऽपि तस्याभिलापकल्पनातोऽपोढत्वादनभिलापात्मकार्थसामर्थ्येनोत्पत्तेः । प्रत्यक्षस्य,
(भा०) तदभावेऽप्यध्यवसायकल्पनायां प्रत्यक्षं किं नाध्यवस्येत् ?
स्वलक्षणं स्वयमभिलापशून्यमपि प्रत्यक्षमध्यवसायस्य हेतुर्न पुना रूपादिरिति कथं सुनिरूपिताभिधानम् ? यदि पुनरविकल्पकादपि प्रत्यक्षाद्विकल्पात्मनोऽध्यवसायस्योत्पत्तिः, प्रदीपादेः कज्जलादिवद्विजातीयादपि कारणात्कार्यस्योत्पत्तिदर्शनादिति मतं, तदा तादृशोऽर्थाद्विकल्पात्मनः प्रत्यक्षस्योत्पत्तिरस्तु, तत एव तद्वत् । जातिद्रव्यगुणक्रियापरिभाषाकल्पनारहितादर्थात्कथं जात्यादिकल्पनात्मकं प्रत्यक्षं स्याद् ? इति चेत्, प्रत्यक्षात्तद्रहिताद्विकल्पः कथं जात्यादिकल्पनात्मकः
- अष्टसहस्रीतात्पर्यविवरणम् - उपादानवत्, प्रत्यक्षस्य=नीलादिदर्शनस्य, अध्यवसायहेतुत्वात्=नामजातियोजनात्मकप्रत्यक्षहेतुत्वात् । यद्यपि एवं नीलाध्यवसायहेतुत्वेन दर्शनस्य नीलविषयत्वं तत्त्वेन च नीलाध्यवसायहेतुत्वमित्यन्योन्याश्रयः स्फुट एवोपढौकते, तथापि अभिलापशून्यत्वेन नाध्यवसायहेतुता रूपादिवदिति स्फुटतरं दूषणमाह-तत्राभिलापाभावादित्यादिना । विकल्पजननशक्तेरविकल्पकेऽपि दर्शने स्वीकारात्तयैव तद्धेतुत्वे दोषाभाव इत्यभिप्रायवानाह-यदि पुनरिति । तस्याः शक्ते रूपाद्यर्थसाधारण्यादविकल्पकोच्छेदापत्तिरत्र दूषण