________________
प्रथमो भागः [ परि० १ - का० १३]
नुपपत्ते:, इति कस्यचिद्वचनं,
३०५
( भा० ) तदप्यसत् यदसतः समुदाहृतम् ।
सिद्धसाध्यव्यवस्था हि कथामार्गाः । न च स्वलक्षणस्य सर्वथाप्यनिर्देश्यत्वोपगमे स्वलक्षणमनिर्देश्यम् [ ] इति वचनेन तस्य निर्देश्यत्वमविरुद्धम् । अथ स्वलक्षणं नैतद्वचनेनापि निर्देश्यं स्वलक्षणसामान्यस्यैव तेन निर्देश्यत्वात् स्वलक्षणे निर्देशासम्भवात् न ह्यर्थे शब्दाः सन्ति तदात्मानो वा येन तस्मिन् प्रतिभासमाने तेऽपि प्रतिभासेरन्निति [ ] वचनात् । कल्पनारोपितं तु स्वलक्षणं तद्धर्मो वा निर्देश्यत्वशब्देन निर्दिश्यते, विरोधाभावादिति मतं तर्हि स्वलक्षणमज्ञेयमपि स्यात् ।
( भा० ) यथैवाक्षविषयेऽभिधानं नास्ति तथाक्षज्ञाने विषयोऽपि नैवास्ति ततस्तत्र प्रतिभासमानेऽपि न प्रतिभासेत ।
शक्यं हि वक्तुं 'यो यत्राधेयतया नास्ति तदात्मा वा न भवति स तस्मिन् प्रतिभासमानेऽपि न प्रतिभासते यथाक्षविषये स्वलक्षणे शब्दः । नास्ति चाक्षज्ञाने तथाक्षविषयस्तदात्मा वा न भवति इति ।
[बौद्धस्य निर्विकल्पज्ञानं पदार्थेभ्य उत्पद्य तानेव पदार्थान् जानाति तर्हि तज्ज्ञानमिन्द्रियेभ्योऽपि उत्पद्यते तानीन्द्रियाणि कथं न जानीते ? ]
यदि पुनर्विषयसामर्थ्यादक्षज्ञानस्योत्पादात्तत्र प्रतिभासमाने स प्रतिभासत
अष्टसहस्त्रीतात्पर्यविवरणम्
महातार्किकत्वापत्तिरित्याह भाष्यकृत् - तदप्यसदित्यादिना । यदसतः = अप्रसिद्धस्य, समुदाहृतं भावे क्तप्रत्ययात् समुदाहरणं निदर्शनमिति यावत् । तदप्यसद्=अयुक्तम्, सिद्धेन साध्यव्यवस्थापनस्यैवोदाहरणप्रयोजनत्वादिति भावः तदाह वृत्तिकृत् - सिद्धेत्यादि । अनिर्देश्यशब्देनापि कल्पितं सामान्यरूपं स्वलक्षणं निर्दिश्यते, न तु तात्त्विकम्, अर्थस्य शब्दाविषयत्वात्, सामान्य एव तत्सङ्केतप्रवृत्तेरित्याशङ्कते - अथेत्यादि । एवमर्थास्यावाच्यत्वेऽज्ञेयत्वमपि स्यादित्याह - तर्हीति । यदि पुनरिति स्वलक्षणरूपविषयसामर्थ्यादुत्पन्नत्वान्निर्विकल्पकदर्शने प्रतिभासमाने स्वलक्षणरूपोऽर्थः प्रतिभासत इति युक्तं मतमित्यर्थः ।