________________
प्रथमो भागः [ परि० १ - का० १२]
(भा० ) तदेतेनोभयानुभयविकल्पः प्रत्युक्तः ।
यदि हि संवृत्यास्तीति स्वपररूपाभ्यामस्ति नास्ति चेत्ययमर्थस्तदा न कश्चिद्विवादः । अथाननुभयरूपेणानुभयमित्यर्थस्तदापि न कश्चिद्विवादः, तथाग्रे समर्थयिष्यमाणत्वात् ।
३०१
( भा० ) अथ तदस्ति मृषात्मनेति समानश्चर्चः ।
मृषात्मनास्तित्वस्य स्वपरोभयानुभयरूपास्तित्वविकल्पचतुष्टयेऽप्युक्तदोषा
नुषङ्गात् ।
[विचाराभावः संवृतिरिति मान्यतायामपि दोषः ]
( भा० ) संवृतिर्विचारानुपपत्तिरित्युक्तं, तदभावात् ।
न हि विचारस्याभावे कस्यचिद्विचारेणानुपपत्तिः शक्या वक्तुम् । नापि शून्यवादिनः किञ्चिन्निर्णीतमस्ति यदाश्रित्य क्वचिदन्यत्रानिर्णीतेऽर्थे विचारः प्रवर्तते, तस्य सर्वत्र विप्रतिपत्तेः । तथा चोक्तं तत्त्वार्थश्लोकवार्तिके
किञ्चिन्निर्णीतमाश्रित्य विचारोऽन्यत्र वर्तते ।
सर्वविप्रतिपत्तौ तु क्वचिन्नास्ति विचारणा ॥ इति । [ १.१४० ]
सोऽयं सौगतस्तदभावात्
(भा०) तत्परप्रतिपादनार्थं शास्त्रमुपदेष्टारं वा वर्णयन् सर्वं प्रतिक्षिपतीति कथमनुन्मत्तः ? |
स्वयमुपदिष्टं विचारप्रतिपादनार्थं शास्त्रादिकं प्रतिक्षिपन्नुन्मत्त एव स्यात् ।
अष्टसहस्त्रीतात्पर्यविवरणम्
यदीत्यादिना । प्रत्येकपक्षपर्यवसितमुभयानुभयपक्षयोरपि पर्यवस्यतीत्याशयवानाह भाष्यकृत्-तदेतेनेति । न कश्चिद्विवाद इति क्रमार्पितोभयविषयस्य तृतीयभङ्गस्यास्मदभिमतत्वादेवेत्यर्थः । तथाग्र इति प्रत्येकरूपेणोभयभिन्नभेदस्योभयत्रैव पर्यवसानादिति भावस्याग्रे स्फुटीकरिष्यमाणत्वादित्यर्थः । तदस्तीति तदस्ति नास्ति उभयमनुभयं चेत्यर्थः । उक्तदोषानुषङ्गादिति मृषैकान्तस्याप्यघटमानत्वेनानेकान्तसत्यत्वे पर्यवसानादित्यर्थः । न हि विचारस्येत्यादि विप्रतिपत्तिनिरासानुकूलो विमर्शो विचारः शून्यवादिनश्च क्वचिदप्यनिर्णयेन