________________
३००
अष्टसहस्त्रीतात्पर्यविवरणम्
(भा० ) समारोपव्यवच्छेदेऽपि समानम् ।
कुतश्चित्तत्त्वतः समारोपव्यवच्छेदे संवृत्या साध्यसाधनव्यवस्थितेरयोगात्, तत्समारोपव्यवच्छेदस्याप्यपरमार्थत्वे पुनरव्यवच्छिन्नसमारोपस्य बाध्यबाधकभावादिशून्यस्य संविन्मात्रस्य स्वतोऽपि गत्यनुपपत्तेस्तदशून्यत्वप्रसङ्गात् । ततो
(भा० ) हेयोपादेयोपायरहितमयमहीकः केवलं विक्रोशति तत्त्वोपप्लववादिवत् ।
अथ संवृत्या हेयस्य सद्वादस्योपादेयस्य च शून्यस्य तन्निषेधविधानोपायस्य चाभ्युपगमान्न शून्यवादिनो निर्लज्जता नापि विक्रोशमात्रमिति मतिः । तर्हि यदि ( भा० ) संवृत्यास्तीति स्वरूपेणेत्यमर्थस्तदा कृतमनुकूलं, केवलं वक्तात्मनो वैयात्यं सूचयति ।
न्यायबलान्यक्कृतस्यापि स्वार्थसिद्धिविकलं प्रलपतो धाष्टर्यमात्रप्रसिद्धेः स्वरूपेणास्तित्वस्य संवेदनवत्सर्वभावानां स्याद्वादिभिरभीष्टत्वात् तेन तदनुकूलकरणात्संप्रतिपत्तेः ।
( भा० ) अथ पररूपेण नास्ति
इत्ययमर्थस्तथैव स्याद्वादिना ।
( भा० ) नाम्नि विवादात् एतदपि तादृगेव ।
पररूपेण ग्राह्यग्राहकाभावादिविकलसंवेदनवत्सर्वपदार्थानां नास्तित्वे विवादाभावात् ।
अष्टसहस्त्रीतात्पर्यविवरणम्
इत्यादिना तत्साधने विरुद्धतामापद्येतेत्यन्तेन । स्वसंवेदनज्ञानमहिम्नैव नैरात्म्यं सेत्यस्यति समारोपव्यवच्छेदार्थं पुनः साधनादर इत्यत्राह भाष्यकृत् - तत्र समारोप - व्यवच्छेदेऽपि समानमिति समानं साधनविरोधदूषणं प्रागुक्तमिति बोध्यम् । उक्तमेव विवृणोति वृत्तिकृत्कुतश्चिदिति समारोपव्यवच्छेदः परमार्थतः कल्पनया वा ? आद्ये प्रमाणान्तरेण तत्सिद्धौ काल्पनिकसाधनप्रयोगो धीविडम्बनामात्रम्, अन्त्ये तत्त्वतः समारोपाव्यवच्छेदादशून्यतेति भावः। संवृतेः स्वरूपररूपाभ्यामस्तित्वनास्तित्वपर्यवसानेन स्वसमयार्थसिद्धिमुद्द्द्घोषयति