________________
प्रथमो भागः [परि. १-का. १२]
२९९ [हेतौ त्रिलक्षणाभावेऽपि साध्यसिद्धिप्रकारं दर्शयन्ति] सपक्षसत्त्वाभावेऽपि साध्याभावासम्भूष्णुतानियमनिर्णयैकलक्षणमात्रादेव साधनस्य साध्यसिद्धौ समर्थनत्वोपपत्तेः, सपक्षसत्त्वस्याभावेऽपि सर्वानित्यत्वे साध्ये सत्त्वादेः साधनस्योपगमात्, स्वयमसिद्धर्मिधर्मस्यापक्षधर्मत्वेऽपि प्रमाणास्तित्वे चेष्टसाधनस्य हेतोः समर्थनात् ।
[अविनाभावाभावे हेतुरहेतुरेव] क्वचित्तदभावेऽपि चान्यथानुपपत्तिनियमनिश्चयवैकल्ये हेतुत्वाघटनात् । स्यादाकूतं ते—'न परमार्थतः साधनदूषणप्रयोगो नैरात्म्यवादिनः सिद्धो यतो बहिरन्तश्च परमार्थतः सद्वस्तु साध्यते । न चासिद्धाद्धेतोः साध्यसिद्धिः, अतिप्रसङ्गात्' इति तदपि प्रलापमात्रं, तत्त्वतो नैरात्म्यस्य साध्यत्वायोगादरात्म्यस्य दूष्यत्वायोगवत् ।
(भा०) न हि संवृत्या साध्यसाधनव्यवस्था युक्तिमती ।
परमार्थतोपगमे नैरात्म्यस्य तत्सिद्धरपि सांवृतत्वप्रसङ्गात्, सांवृतात्साधनाद्वास्तवसिद्ध्यसम्भवात् ।
( भा०) शून्यसिद्धेरपरमार्थत्वे पुनरनिराकृतसद्भावस्य सर्वस्याशून्यतानुषङ्गात् तत्साधनं विरुद्धमापद्येत ।
[नैरात्म्यं साधयितुं हेतुप्रयोग आवश्यक एव] स्वरूपस्य वेद्यवेदकभावादिशून्यस्य स्वतोऽगतेः साधनोपन्यासेन तच्च
अष्टसहस्त्रीतात्पर्यविवरणम् लक्षणादेवोक्तानुमानादर्थसिद्धरित्यर्थः । एकलक्षणस्यैव प्रयोगस्य समर्थनत्वं परदृष्ट्या साधयति-सपक्षसत्त्वाभावेऽपीत्यादीना । सर्वं क्षणिकं सत्त्वादित्यत्र दृष्टान्ताभावेन सपक्षसत्त्वाभावः, प्रमाणास्तित्वमस्ति, इष्टसाधनादित्यत्र पक्षधर्मत्वाभावः परैरपीष्यत इति विपक्षव्यावृत्तिरेकमेव लक्षणं हेतोरवशिष्टं, तत्रैवास्माकमन्यथानुपपत्तिशब्देनाग्रह इति तत्त्वम् । अत्र हेत्वसिद्धयुद्भावने नैरात्म्यमपि तत्त्वतो माध्यमिकस्य न सिद्धयेदित्याह-स्यादाकूतं ते