________________
२९८
अष्टसहस्त्रीतात्पर्यविवरणम्
मानसस्य तु नास्तिताज्ञानस्य स्वकारणसामग्रीवशादुत्पन्नस्याभावपरिच्छेदकत्वे तदेव प्रमाणान्तरं, प्रतिबन्धनियमाभावात् इति यथोदितदोषं परिजिहीर्षुणा वस्तुधर्मस्यैवाभावस्य प्रतिपत्तिरभ्युपगन्तव्या, तस्याः प्रतिक्षेपापायात् । ततो न भावैकान्ते समीहितसिद्धिः ॥११॥
अभावैकान्तपक्षेऽपि भावापह्नववादिनाम् ।
बोधवाक्यं प्रमाणं न केन साधनदूषणम् ? ॥१२॥
[ नैरात्म्यवादस्य लक्षणम् ]
भावा येन निरूप्यन्ते तद्रूपं नास्ति तत्त्वतः ।
यस्मादेकमनेकं च रूपं तेषां न विद्यते ॥ [ प्रमाणवार्तिक २.३६०]
इति सर्वनैरात्म्यप्रतिज्ञानमभावैकान्तपक्षः ।
[नैरात्म्यवादे दोषारोपणं]
तस्मिन्नपि बोधस्य स्वार्थसाधनदूषणरूपस्य वाक्यस्य च परार्थसाधनदूषणात्मनोऽ ऽसम्भवात्तन्न प्रमाणम् । ततः केन साधनं नैरात्म्यस्य, स्वार्थं परार्थं वा ? केन दूषणं बहिरन्तश्च भावस्वभावानाम् ? इति सविस्मयं वचनम् । स्वपरपक्षसाधनदूषणोपगमे तु सत्सिद्धिरविप्रतिषिद्धा । तथा हि
( भा० ) बहिरन्तश्च परमार्थसत्, तदन्यतरापायेऽपि साधनदूषणप्रयोगानुपपत्तेः इति प्रकृतार्थपरिसमाप्तौ किं त्रिलक्षणपरिकल्पनया ? ।
अष्टसहस्त्रीतात्पर्यविवरणम्
मानसं नास्तिताज्ञानं तु तथाभवत्केन वार्यते ? इत्यत्राह - मानसस्य त्विति । प्रतिबन्धनियमाभावादिति अयमनुमानभिन्नत्वे हेतुः, अक्षानपेक्षत्वाच्च प्रत्यक्षभिन्नत्वं ध्रुवम तृतीयप्रमाणापत्तिरिति भावः । तस्माद्वस्तुधर्मत्वेनाभावस्य विषयत्वमेष्टव्यमित्युपसंहरति- इति यथोदितदोषमित्यादिना ॥ ११ ॥
बोधवाक्यमिति समाहाराश्रयणाद्बोधो वाक्यं च न प्रमाणम्, तर्हि केन साधनं दूषणं च स्यादिति, साधनदूषणप्रयोगान्यथानुपपत्त्याऽभावैकान्तो निरसनीय इति कारिकोत्तरार्द्धार्थः । भावा येनेत्यादि कारिका धर्मकीर्तेः, किं त्रिलक्षणकल्पनयेति एक