________________
३०२
अष्टसहस्त्रीतात्पर्यविवरणम्
[सर्वं जगत् मायोपमं स्वप्नोपमं चेति मन्यमाने का हानि: ? ] अथ मायोपमाः स्वप्नोपमाश्च सर्वे भावा इति सुगतदेशनासद्भावान्न सर्वं प्रतिक्षिपन्नुन्मत्तः स्यादिति मतं तर्हि
(भा०) शौद्धोदनेरेव तावत्प्रज्ञापराधोऽयं लोकातिक्रान्तः कथं बभूवेत्यतिविस्मयमास्महे । तन्मन्ये पुनरद्यापि कीर्तयन्तीति किं बत परमन्यत्र मोहनीयप्रकृतेः ? ।
[भ्रान्तौ भ्रान्तिरस्ति न वेत्युभयपक्षे दोषारोपणम् ।] स्वप्नादिविभ्रमवत्सर्वस्य विभ्रमाददोषः इति चेत्तर्हि विभ्रमे किमविभ्रमो विभ्रमो वा ? तत्राविभ्रमे कथं सर्वविभ्रमः ? विभ्रमेऽपि कुतोऽसौ ? विभ्रमेऽपि विभ्रमे सर्वत्राविभ्रमप्रसङ्गात् । विभ्रमविभ्रमेऽपि विभ्रमोपगमे स एव पर्यनुयोगोऽनवस्था चेति दुरन्तं तमः । तदुक्तं न्यायविनिश्चये
तत्र शौद्धोदनेरेव कथं प्रज्ञापराधिनी ।। बभूवेति वयं तावद् बहु विस्मयमास्महे ॥ [५३-५४] तत्राद्यापि जडासक्तास्तमसो नापरं परम् ।
विभ्रमे विभ्रमे तेषां विभ्रमोऽपि न सिद्धयति ॥ इति । [५४-५५] ततो नाभावैकान्तः श्रेयान्, स्वेष्टस्य दृष्टबाधनाद्भावैकान्तवत् ॥१२॥
परस्परनिरपेक्षभावाभावैकान्तपक्षोऽपि न क्षेमङ्करः, तत एवेत्यावेदयन्ति स्वामिनः
विरोधान्नोभयैकात्म्यं स्याद्वादन्यायविद्विषाम् । अवाच्यतैकान्तेऽप्युक्तिर्नावाच्यमिति युज्यते ॥१३॥
अष्टसहस्त्रीतात्पर्यविवरणम्
विचाराभावे तदनुरूपा संवृतिर्दूरोत्सारितैव, विशेषणाभावे विशिष्टाभावादिति भावः । किं बत परमन्यत्र मोहनीयप्रकृतेरिति मोहामहोदोषान्न किञ्चिदधिकं विभ्रमकारणं येन बहुवादिसम्मतमपि पदार्थसद्भावं निरस्य नैरात्म्यं शिक्षयति भिक्षुन शौद्धोदनिरित्यर्थः ॥१३॥