________________
२९६
अष्टसहस्त्रीतात्पर्यविवरणम् ( भा०) असतोऽनुपलब्धेः पर्युदासवृत्त्या वस्तुनि नियमात्
सर्वथाप्यभावाविषयत्वसिद्धिः । तद्विषयोऽपि भावस्वभाव एवाभावः । कस्यचिद्
(भा०) एकस्य कैवल्यमितरस्य वैकल्यमिति ब्रुवन्नपि देवानांप्रियो दुर्विदग्धबौद्धो
(भा०) नावधारयति, भावाभावप्रतिपत्तेरभावाभ्युपगमात् । सोऽयं स्वयं
अनादिवासनोद्भूतविकल्पपरिनिष्ठितः ।
शब्दार्थस्त्रिविधो धर्मो भावाभावोभयाश्रितः ॥ [ ] इति परमार्थतो भावस्याभावस्योभयस्य च प्रतिपत्तेरभावं प्रतिपद्यमानः कथमभावप्रतिपत्तौ प्रकृतपर्यनुयोगं कुर्यात् ? न चेदस्वस्थः परमार्थतः ।
(भा०) स्वपररूपादिभावाभावलक्षणत्वात्सर्वस्य निःश्रेणीपदबन्धाभ्यामिव भावाभावस्वभावाभ्यां प्रतिबन्धात् ।
स्वरूपादिभिरिव पररूपादिभिरपीष्टस्य संविद्द्वयस्य भावे भेदरूपत्वप्रसङ्गात् पररूपादिभिरिव स्वरूपादिभिरपि तस्याभावे स्वयं प्रकाशनविरोधात् ।
अष्टसहस्त्रीतात्पर्यविवरणम्
स्वभावहेतोरभावप्रतिबन्धासम्भवान्न तस्य तद्विषयत्वमिति भावः । पर्युदासवृत्त्येति अनुपलब्धेर्वस्त्वन्तरोपलब्धिरूपत्वान्न तल्लिङ्गकानुमानविषयत्वमप्यभावस्येत्यर्थः । सर्वथाऽपीत्यादि सर्वथाऽप्यभावस्य प्रमाणविषयत्वसिद्धिरिति ब्रुवन्नपि देवानांप्रियो दुर्विदग्धबौद्धः । तद्विषयोऽपि प्रमाणविषयोऽपि, भावस्वभावोऽधिकरणात्माऽभावः, कस्यचिदेकस्य भूतलादेः, कैवल्यमितरस्य=घटादेः, वैकल्यमिति स्याद्वादिमतं नावधारयतीति, इतेरावृत्त्योभयत्र सम्बन्धादन्वयः । अस्य वादिनः स्वप्रतिज्ञाविरोध दोषमाह-सोऽयमित्यादिना । वस्तुस्थितिमाह-परमार्थत इति । निःश्रेणीपदबन्धाभ्यामिवेति निःश्रेणीस्थानीयो भावस्वभाव आश्रयत्वात्, पदबन्धस्थानीयश्चाभावस्वभाव आश्रितत्वादिति भावः । आरोहाधिकरणत्वतत्कारणत्वाभ्यां तौल्यं भावनीयम् ।