________________
प्रथमो भागः [परि० १-का. ११]
२९५ ( भा० ) अत्यन्ताभावापाकृतौ न क्वचित्किञ्चित्कथञ्चिन्न वर्तेत । वर्ततामिति चेत्, (भा०) तथा सर्वं सर्वत्र सर्वथोपलभ्येत ।
न च ज्ञानादिकं घटादावुपलभ्यते, नापि रूपादिकमात्मादौ । न च किञ्चित्स्वात्मनेव परात्मनाप्युपलभ्येत ततः किञ्चित्स्वेष्टं तत्त्वं क्वचिदनिष्टेऽर्थे सत्यात्मनानुपलभमानः कालत्रयेऽपि तत्तत्र तथा नास्तीति प्रतिपद्यते एवेति सिद्धोऽत्यन्ताभावः । [बौद्धो वक्ति यत् प्रत्यक्षानुमानाभ्यां अभावो न गृह्यते इत्युच्यमाने सति तं बौद्धं अस्वस्थं
कथयन्तः तस्य चिकित्सां कुर्वन्त्याचार्याः] (भा०) कथं पुनरभावप्रतिपत्तिः ? कथं च न स्यात् ? । सर्वथा भावविलक्षणस्याभावस्य वास्तवस्य ग्राहकप्रमाणाभावात् । (भा०) प्रत्यक्षस्य रूपादिस्वलक्षणविषयत्वाद् ।
अभावे प्रवृत्त्ययोगात् तस्य तत्कारणत्वविरोधात्, तत्कारणत्वे स्वलक्षणतापत्तेः, अकारणस्याविषयत्वव्यवस्थितेः ।
(भा०) प्रमाणान्तरस्यापि स्वकारणविषयत्वात् ।
तस्य कार्यानुमानत्वे तावदभावस्य कारणत्वप्रसक्तिः, न चासौ युक्तिमती । स्वभावानुमानत्वेऽपि भावात्मकतापत्तिः, अभावस्य स्वभावासम्भवात् ।
- अष्टसहस्त्रीतात्पर्यविवरणम् रूपत्वं विशेष्यते इत्यर्थः । अत एव स्थितिभङ्गोत्पादार्था:=स्थितिभङ्गोत्पादा अर्था लक्षणानि यस्याः सा तथा, स्वरूपेणैका सप्रतिपक्षा च पररूपेण नास्तित्वसमावेशाद्भवतीति संवादकारिकार्थः । केवलाभावप्रतिपत्तौ बौद्धोक्तामनुपपत्तिमुपन्यस्य जात्यन्तरे वस्तुनि तदेकांशत्वान्नेयमिति तं प्रत्यनुशासितुमाह-कथं पुनरित्यादिना । तस्य=अभावस्य, तत्कारणत्वविरोधात्=प्रवृत्तिकारणत्वविरोधात्, तत्कारणत्वे स्वलक्षणतापत्तेरिति अर्थक्रियाकारित्वस्यैव स्वलक्षणलक्षणत्वादिति भावः । प्रमाणान्तरस्यापि कार्यानुमानस्यापि । अस्तु तर्हि स्वभावलिङ्गकानुमानविषयत्वमनुपलब्धिलिङ्गकानुमानविषयत्वं वाऽभावस्य इत्यत्राह-स्वभावनुमानत्वेऽपीत्यादि । स्वभावासम्भवादिति तथा च