________________
२९४
अष्टसहस्त्रीतात्पर्यविवरणम् (भा०) सत्तैव विशेष्यते द्रव्यक्षेत्रकालभावात्मना । तस्या एव तथा व्यवहारविषयत्वघटनात् ।
[सत्तायामपि एकाशीतिभेदा घटन्ते] (भा०) ततः परस्परव्यावृत्तस्वभावाननन्तगुणपर्यायान्प्रतिक्षणमासादयन्ती सत्तैव तिष्ठतीत्यादि योज्यं तस्या अप्येकाशीतिविकल्पत्वोपपत्तेः ।
[विश्वव्यापिन्या महासत्तायाः स्पष्टीकरणम्] ( भा०) तथा भेदानेव सन्द्रवन्तीत्यादि प्रतिपत्तव्यम् ।
क्षितान् कुर्वन्ती कलयन्ती भवन्ती च सत्तैव तिष्ठतीत्यादियोजनायाः सम्भवात् । तथा चोक्तं
सत्ता सकलपदार्था सविश्वरूपा त्वनन्तपर्याया ।
स्थितिभङ्गोत्पादार्था सप्रतिपक्षा भवत्येका ॥ इति । [ [पर्यायार्थिकनयापेक्षयैवेतरेतराभावः सम्भवति न तु द्रव्यार्थिकनयापेक्षया]
तदेवं पर्यायार्थिकनयप्राधान्याद् द्रव्यार्थिकनयगुणभावात्सर्वस्य स्वभावान्तरव्यावृत्तिः प्रसिद्धान्यापोहव्यतिक्रममपाकरोतीति किं नः प्रयासेन ? ।
[इतः पर्यन्तमितरेतराभावं प्रसाध्याधुनात्यन्ताभावं साधयन्त्याचार्याः] तथा केषाञ्चित्तत्त्वतो
- अष्टसहस्त्रीतात्पर्यविवरणम्
द्रव्यत्वादिविशेषितत्वेनोत्पत्त्यादिशालित्वात्तदाश्रिताः सर्वेऽपि भङ्गा अविरुद्धा इति भावः । न च विशेषणभेदेन पदार्थभेदे मानाभावाद् एतदनुपपत्तिः, विशिष्टाधारताभेदकल्पनापेक्षया विशिष्टभेदकल्पनस्यैव युक्तत्वात्, भेदाभेदवादे चानन्तपदार्थकल्पनागौरवाद्यनवकाशात् ।
सत्तेति सत्ता महासामान्यरूपा, सकलपदार्था सकलाः पदार्था विद्यन्ते आश्रयत्वेन यस्याः सा तथा । विश्वरूपैः=नानाप्रकारैः सहिता, तुर्विशेषणे, किं विशिनष्टि ? इत्याकाङ्क्षायामाह-अनन्तपर्याया=द्रव्यत्वाद्यनन्तविशेषणविशिष्टानन्तपर्यायैविशेषणभूतैर्विश्व