________________
प्रथमो भागः [परि०१-का. ११]
२९३ दीनामन्यथा स्थास्यतीत्यादिव्यवस्थानुपपत्तेः । तथा चैतेषां नवानामपि विकल्पानां प्रत्येकं नवविकल्पतोपपत्तेरेकाशीतिविकल्पं वस्तूह्यम् ।
[धर्मिणोऽभिन्नेषु धर्मेष्वपि एकाशीतिभेदाः घटन्ते] तदभिन्नस्थित्यादिपर्यायाणामपि तावद्धाविकल्पादनुपरमसिद्धेः । यथा जीवपुद्गलधर्माधर्माकाशकालविकल्पमशुद्धद्रव्यमनन्तपर्यायं सह क्रमाच्च चिन्तितं तथा सन्मानं शुद्धद्रव्यमपि प्रतिपत्तव्यं, तस्यैव द्रव्यत्वविशेषणस्य द्रव्यव्यवहारविषयत्वसिद्धेः ।
[सत्तैव द्रव्यक्षेत्रकालभावरूपास्ति] तथा हि(भा०) भाव एव द्रवति दोष्यत्यदुद्रुवद् ।
इति द्रव्यं, तथा क्षीयन्ते क्षेष्यन्ते क्षिताश्चास्मिन् पदार्था इति क्षेत्रं, कल्यन्ते कलयिष्यन्ते कलिताश्चास्मादिति कालः, भवति भविष्यत्यभूदिति भावः पर्याय इति ।
अष्टसहस्रीतात्पर्यविवरणम्
तत्स्थूलव्यवहारैकान्ताभिनिवेशविजृम्भितम्, नयविशेषेणैकदा त्रैकाल्यस्पर्शस्य सर्वसम्मतत्वात्, अन्यथोत्पत्तिकाले उत्पन्नत्वप्रत्ययस्य भ्रान्तत्वापत्तेः, सामुदायिकोत्पादे स्थूलकालभाविनि' ऐकत्विकोत्पादानां सूक्ष्मकालस्पशिनां त्रैकाल्यस्पर्शे तु न काचिदनुपपत्तिः । न चोत्पत्तिकाले उत्पन्नत्वमस्ति प्राक्काले च पक्वत्वं नास्तीत्यत्र विशेषकारणं पश्यामः । प्रत्युतैवं किञ्चित्पक्वं किञ्चित्पच्यत इति निर्धारणानुपपत्तिः, सिद्धासिद्धसाधारणक्रमाश्रयणपरित्यागेन क्रियाविवेकस्य क्रियावत्रैकाल्यस्पर्शपक्षपातित्वात, तस्माद्वर्त्तमानक्रियाकाले कालस्य स्थूलत्वसूक्ष्मत्वाभ्यां त्रैकाल्यं नयविशेषेण यौक्तिकमेवेति सिद्धा यथोक्तभङ्गाः । सैद्धान्तिकास्तु क्रियाकालनिष्ठाकालयोरभेदात्सभागसन्ततिपतिततया निष्ठाभविष्यत्तयोः समावेशाच्चैकक्षणेऽपि कालत्रयवाचिप्रत्ययार्थाविरोधमादिशन्ति । जीवादिपदार्थेषुक्तभङ्गान् सत्तायामपि योजयति-तथा सन्मात्रमित्यादिना । तस्यैवेति, सत्तायाः स्वरूपेण स्थाष्णुत्वे
१. स्थूल कालाभिनि इति ह० प्र० पाठः । (पत्र ८४, ब पं. ११) २. अभेदासभाग...इति ह० प्र० पाठः । (पत्र ८४, ब पं. १५)